SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [३], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्राभृतम् प्रत सूर्यप्रज्ञप्तिवृत्तिः (मल.) सूत्रांक [२४] दीप कथं प्रकाशयत इति परप्रश्नावकाशमाशय एतदेव विभागत आह-'एगोऽवी'त्यादि, एकोऽपि सूर्यो जम्बूद्वीपस्य द्वीपस्य एक पञ्चचक्रवालभाग-पञ्चमं चक्रवालभागं बर्द्धमिति-द्वितीयमई यस्य स ब्यर्द्धः, पूरणार्थो वृत्तावन्तभूतो यथा तृतीयो भागस्त्रिभाग इत्यत्र, तं, अयं च भावार्थः-एक पञ्चमं चक्रवालभार्ग द्वितीयस्य पञ्चमस्य चक्रवालभागस्यान सहितं प्रकाशयति, तथा एकोऽपि-अपरोऽपि द्वितीयोऽपीत्यर्थः, एकं पञ्चमं चक्रवालभागं घड़े प्रकाशयतीत्युभयप्रका-1 शितभागमीलने परिपूर्ण भागवयं प्रकाश्यं भवति,इयमत्र भावना-जम्बूद्वीपगतं प्रकाश्यं चक्रवालं पश्यधिकषटूबिंशच्छतभार्ग कल्प्यते ३६६०, तस्य पश्चमो भागो द्वात्रिंशदधिकसप्तशतप्रमाणः ७३२, सार्द्धः सन् अष्टानवत्यधिकसहस्रभागमानः १०९८, ततः सर्वाभ्यन्तरमण्डले वर्तमान एकोऽपि सूर्यः षट्यधिकषत्रिंशच्छतसङ्ग्याना भागानामष्टानवत्यधिक सहस्र प्रकाशयति, द्वितीयोऽप्यष्टानवत्यधिक सहस्र, उभयमीलने एकविंशतिः शतानि षण्णवत्यधिकानि २१९६ प्रकाश्यमानानि लभ्यन्ते, तदा च द्वौ पश्चचक्रवालभागौ रात्रिः, तद्यथा-एकतोऽपि पञ्चमो भागो द्वात्रिंशदधिकसप्तशतभागसक्यो राविरपरतोऽपि एकः पञ्चमभागो द्वात्रिंशदधिकसप्तशतभागसङ्ख्यो रात्रिः, उभयमीलने चतुर्दश शतानि चतुःषष्ट्य-1 |धिकानि १४६४ पश्यधिकषत्रिंशच्छतभागानां रात्रिः, सर्वभागमीलने पत्रिंशरछतानि षष्ट्याधिकानि भवन्ति, सम्प्रति तत्र दिवसरात्रिप्रमाणमाह-'तया ण'मित्यादि, तदा-अभ्यन्तरमण्डलचारकाले उत्तमकाष्ठाप्राप्त:-परमप्रकषप्राप्तः उत्कृष्टोऽष्टादशमुहत्तों दिवसो भवति, जघन्या द्वादशमहर्ता रात्रिः, ततो द्वितीयेऽहोरात्रे द्वितीये| मण्डले वर्तमान एकोऽपि सूर्यों जम्बूद्वीपस्य द्वीपस्यैकं पञ्चमं चक्रवालभार्ग साई पयधिकपद्मिशच्छ अनुक्रम [३८] ६५॥ ~ 137~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy