________________
आगम
(१७)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[३७]
चन्द्रप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्तिः)
प्राभृत [२],
प्राभृतप्राभृत [३],
मूलं [२३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
॥ ६० ॥
रमर्वाक्तनं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकेन मुहर्त्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च पष्टिभागान् योजनस्य ५३०४६० गच्छति, तथाहि-अस्मिन् मण्डले परिश्यपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां ३१८२९७, ततोऽस्य प्रागुक्तयुक्तिवशात् पश्या भागो हियते, * हृते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणं, अत्रापि दृष्टिपथप्रासतापरिमाणमाहू - 'तथा णमित्यादि, तदा इहगतस्य मनुष्यस्य- जातावेकवचनं इहगतानां मनुष्याणामेकत्रिंशता योजनसहस्रैर्नवभिः षोडशैः- पोडशोत्तरैर्योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकपष्टिधा छित्त्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि--अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहर्त्तकपष्टिभागाभ्यामधिकः, तेषां चार्ज षट् मुहूर्त्ता एकेन मुहर्त्तकपष्टिभागेनाभ्यधिकाः, ततः सामस्त्येनैकपष्टिभागकरणार्थे पडपि मुहूर्त्ता एकषड्या गुण्यन्ते गुणयित्वा च एकषष्टिभागस्तत्राधिकः प्रक्षिप्यते ततो जातानि त्रीणि शतानि सप्तषष्ट्यधिकानि एकषष्टिभागानां ३६७, ततः सर्वबाह्यादर्वाचने तस्मिन् द्वितीये मण्डले यत्परिश्यपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे वाते सप्तनवत्यधिके ३१८२९७, तदेभिस्त्रिभिशतैः सप्तषष्ट्यधिकैर्गुण्यते, जाता एकादश कोटयोऽष्टपष्टिर्लक्षाश्चतुर्द्दश सहस्राणि नव शतानि नवनवत्यधिकानि ११६८१४९९९, एतस्य एकपट्या गुणितया षष्ट्या ३६६० भागो हियते, हृते च भागे लब्धान्येकत्रिंशत्सहस्राणि नव शतानि पोडशोत्तराणि ३१९१६, शेषमुद्धरति चतुर्विंशतिः शतानि एकोनचत्वारिंशदधिकानि २४३९, न चातो योजनान्यायान्ति ततः षष्टिभागानयनार्थमेकषष्ट्या भागो हियते, लब्धा एकोनचत्वारिंशत्पष्टि
सूर्यप्रज्ञ
सिवृत्तिः ( मल० )
Education International
For Para Lise Only
~ 127 ~
२ प्राभृते
र प्राभृतप्राभृतं
॥ ६० ॥
waryra