SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभत [२], ............-- प्राभतप्राभत [३]. -------------------- मलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२३]] 5+5+%ॐ दीप सूर्यप्रज्ञ- भागायत, लय यथार भागो हियते, लब्धं यथोक्तमत्र मण्डले मुहूर्चगतिपरिमार्ण, अथवा पूर्वमण्डलमुहूर्त्तगतिपरिमाणादस्मिन् मण्डले मुहूर्त- प्राभूतेप्तिवृत्तिःगतिपरिमाणचिन्तायां प्रागुक्तयुक्तियशादष्टादश एकषष्टिभागा योजनस्थाधिकाः प्राप्यन्ते, ततस्तत्प्रक्षेपे भवति यधोकमत्र ३ प्राभृत(मल०) मण्डले मुहूर्तगतिपरिमाणं, अत्रापि दृष्टिपथप्राप्तताविषयपरिमाणमाह-'तया 'मित्यादि, तदा-सर्वाभ्यन्तरानन्तरत- साभूत ती यमण्डल चारकाले इहगतस्य मनुष्यस्य-जातावेकवचनस्य भावादिहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहर ॥५७॥ पाःणवत्या च योजनेखयविंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्काभ्यां द्वाभ्यां शुर्णिकाभागाभ्यां ४७०९६४ासूर्यश्वक्षुःस्पर्शमागपति, तथाहि-अस्मिन् मण्डले दिवसोऽष्टादशमुहर्तममाणश्चतुर्मि| महकपष्टिभागैरूनस्तस्याई नव मुहर्ता द्वाभ्यां मुहकपष्टिभागाभ्यां हीनाः, ततः सामरत्येकषष्टिभागकरणार्थ नवापिस | मुहर्ता एकपष्टया गुप्यन्ते, गुणयित्वा च द्वायेकषष्टिभागौ तेभ्योऽपनीयेते, ततो जाता एकषष्टिभागाः पञ्च शतानि सप्त चत्वारिंशताऽधिकानि ५४७, ततोऽस्य तृतीयमण्डलस्य यत्परिरयपरिमाणं त्रीणि योजनलक्षाणि पश्चदश सहस्राणि शत-I मेकं पञ्चविंशत्यधिकमिति ३१५१२५, तत्पश्चभिः शतैः सप्तचत्वारिंशदधिकैर्गुण्यते, जाताः सप्तदश कोटयखयोविंशतिः पातसहस्राणि त्रिसप्ततिः सहस्राणि त्रीणि शतानि पश्चसप्तत्यधिकानि १७२३७३३७५, एतेषामेकपष्टया पल्या गुणितया ३६६० भागो हियते, लब्धानि सप्तचत्वारिंशत्सहस्राणि षण्णव त्यधिकानि ४७०९६, शेषमुद्धरति विंशतिशतानि पञ्चदशोत्तराणि २०१५, ततोऽस्माद्योजनानि नायान्तीति पष्टिभागानयनार्थं हेदराशिरेकषष्टिनियन्ते, तेन भागे हते लब्धास्त्रयस्त्रिंशत्यष्टिभागा एकस्य च षष्टिभागस्य सत्को द्वावेकषष्टिभागौ । 'तया ण'मित्यादि, तदा-सर्वाभ्यन्तरतृतीय अनुक्रम [३७] ॐॐॐ ~121~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy