________________
आगम
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
(१७)
प्राभत [२], ............-- प्राभतप्राभत [३]. -------------------- मलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३]
ASEA5%
PHTसमाप्यते, अहोरात्रश्च त्रिंशन्मप्रिमाणः, प्रतिसूर्य चाहोरात्रगणने परमार्थतो द्वाभ्यामहोरात्राभ्यां मण्डलं परिभ्रमणतः
परिसमाप्यते, द्वयोश्चाहोरात्रप्रमाणयोर्मुहर्ताः षष्टिर्भवन्ति, ततो मण्डलपरिरयस्य षष्ट्या भाग हारयेत् , भागलब्धं भवति तन्मुहर्तगतिप्रमाणं, तत्र सर्वाभ्यन्तरे मण्डले परिरयप्रमाणं त्रीणि लक्षाणि पश्चदश सहस्राणि नवाशी(एकोननव)त्यधिकानि | ३१५०८९ अस्य षष्ट्या भागेहते लब्धं यथोकं मुहर्तगतिपरिमाणमिति। अत्रास्मिन् सर्वाभ्यन्तरे मण्डले कियति क्षेत्रे व्यवस्थित उदयमानः सूर्य इहगताना मनुष्याणां चक्षुर्गोचरमायातीतिप्रश्नावकाशमाशश्याह-'तया ण'मित्यादि, तदा-सर्वाभ्यन्तरमण्डल चारचरणकाले उदयमानः सूर्य इहगतस्य मनुष्यस्य, अत्र जातावेकवचनं, ततोऽयमर्थ:-इहगतानां भरतक्षेत्रगतानां| मनुष्याणां सप्तचत्वारिंशाता योजनसहर्टाभ्यां त्रिषष्टाभ्यां-त्रिषष्ठ्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च पष्टिभाग-1 |र्योजनस्य चक्षुःस्पर्श 'हवं ति' शीघ्रमागच्छति, काऽनोपपत्तिरिति चेत्, उच्यते, इह दिवसस्यान यावन्मानं क्षेत्र च्याप्यते तावति व्यवस्थित उदयमानः सूर्यः उपलभ्यते, सर्वाभ्यन्तरे च मण्डले दिवसोऽष्टादशमुहर्सप्रमाणस्तेषामढ़ें नव मुहूर्ताः, एककस्मिक्ष मुह सर्वाभ्यन्तरे मण्डले चारं परन् पश्च पञ्च योजनसहस्राणि द्वे च योजनशते एकपश्चाशदधिके एकोन-13/ त्रिंशतं च षष्टिभागान् योजनस्य गछति, तत एतावन्मुद्रगतिपरिमाणं नवभिर्मुहतैर्गुण्यते, ततो भवति यथोकं दृष्टिपथप्राप्तताविषये परिमाणमिति, 'तया णमित्यादि, तदा सर्वाभ्यन्तरमण्डलचारधरणकाले दिवसरात्री तथैव-प्रागिव
वक्तव्ये, ते चैवम्-'तया णं उत्तमकपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुत्ता राई भवई'। Mइति, 'से निक्खममाणे इत्यादि, ततः सर्वाभ्यन्तरान्मण्डलामागुक्तप्रकारेण निष्क्रामन् सूर्यों नवं संवत्सरमाददानो
+S
दीप अनुक्रम [३७]
+
~118~