SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभत [२]. ..................--- प्राभतप्राभत [३], ..............- मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूर्यप्रज्ञतिवृत्तिः (मल)| सूत्रांक [२३] नवहि य सोलेहिं जोयणसएहिं एगूणतालीसाए सहिभागेहिं जोयणस्स सहिभागं च एगट्टिहा छेत्ता सहिए प्राभृते थुपिणयाभागे सूरिए चक्खुफासं हवमागच्छति, तता णं राइंदियं तहेब, से पविसमाणे सूरिए दोचंसिप्राभृतअहोरत्तंसि बाहिरं तचं मंडल उवसंकमित्ता चारं घरति, ता जया णं मूरिए बाहिरतचं मंडलं उवसंकमित्ता है। प्राभूतं चार चरति तताण पंच पंच जोयणसहस्साई तिन्नि य चउत्तरे जोयणसते तालीसं च सहिभागे जोय-12 णस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एगाधिरोहिं यत्तीसाए जोयणसहस्सेहि एकावण्णाए य सहिभागेहिं जोयणस्स सहिभागं च एगद्विधा छेत्ता तेवीसाए चुणियाभागेहिं सरिए चक्खुप्फासं हवमागच्छति, राइंदियं तहेब, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणतरातो तताणंतरं मंडलातो मंडलं संकममाणे २ अहारस २ सहिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई णिचुहेमाणे २सातिरेगाई पंचासीति २ जोयणाई पुरिसच्छायं अभिवुहेमाणे २ सबभतरं मंडल उपसंकमित्ता चारं चरति, ता जता णं मूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तताणं पश्च २ जोयणसहस्साई दोषिण य एक्कावण्णे जोयणसए अढतीसंच सद्विभागे जोयणस्स एगमेगेणं महत्तेणं गच्छति तता णं इहमयस्स मणूसस्स | ॥५२॥ सीतालीसाए जोयणसहस्सेहिं दोहि य दोवढेहिं जोयणसतेहिं एकवीसाए य सहिभागेहिं जोयणस्स सूरिए। चक्खुष्कासं हवमागच्छति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहसे दिवसे भवति, जहपिणया दुवा ACCOG दीप अनुक्रम [३७] ~111~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy