________________
आगम
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
(१७)
प्राभत [२], ............-- प्राभतप्राभत [३]. -------------------- मलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३]
दीप अनुक्रम [३७]
ते एवमासु-ता जता णं सरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति, तहेव दिवसराइप्पमाणं तंसिचा (ण तायखेतं नजइजोपणसहस्साई, ता जया णं सबबाहिरं मंडलं)उवसंकमित्ता चारं चरति तता णं तं व राइंदियप्पमाणं तंसि च गं दिवसंसि सहि जोयणसहस्साई नाववेत्ते पन्नत्ते, तता णं पंच (पंच) जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते एवमाहंसु, ता जया णं मूरिए सबभंतरं मंडलं |उवसंकमित्ता चार चरति तता णं दिवसराई तहेव, तंसि च णं दिवससि बावत्तरि जोयणसहस्साई तावक्खेत्ते पपणत्ते, ता जया णं सूरिए सत्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राइंदियं तधेव, तसि च णं दिवसंसि अडयालीसं जोयणसहस्साई ताबक्खेत्ते पं०, तता णं चत्तारि २ जोयणसहस्साई मूरिए एगमेगेणं मुहुत्तेणं गच्छति तस्थ जे ते एवमासु छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता सूरिए णं उग्गमणमुहुत्तेणं सिप अत्थमणमुहुर्त सिग्धगता
भवति, तता णं छ छ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमतावखेत्तंसमासादेमाणे २ सूरिए ४ है मज्झिमगता भवति, तताणं पंच पंच जोयणसहस्साई एगमेगेणं मुहत्तेणं गच्छति, मज्झिमं तावखेत्तं संपत्ते ।
मूरिए मंदगती भवति, तता णं चत्तारि जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, तत्थ को हेऊत्ति वदेजा ?, ता अयणं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं दिवसराई तहेब तसि च णं दिवसंसि एकाणइति जोयणसहस्साई तावखेत्ते पं०, ता जया णं
~ 108~