SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [१], ---- -- प्राभृतप्राभूत [८], ------------- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक सूर्यप्रज्ञतिवृत्तिः (मल.) ॥४४॥ [२०] अध्वा पञ्चदशोत्तराणि योजनशतान्यष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्येत्याख्यात इति वदेत्, पूर्वस्मादध्यपरिमाणात् परमाणा१माभूते एतस्याध्वपरिमाणस्य सर्यघाह्ममण्डलगतेन बाहल्यपरिमाणेनाधिकत्वात् , 'ता अम्भितरेत्यादि, 'ता' इति अभ्यन्तरा- प्रभात न्मण्डलपदात्परतो बाह्यमण्डलपदात्-सर्वबाह्यमण्डलादाक् यद्वा बाह्यमण्डलपदादाक् अभ्यन्तरमण्डलात्परत एषः प्राभूत अध्वा कियानाख्यात इति वदेत् ?, भगवानाह-'ता पंचे'त्यादि, पञ्च योजनशतानि नवोत्तराणि त्रयोदश चैकषष्टिभागा योजनस्य आख्यात इति वदेत् , पूर्वस्मादध्वपरिमाणादस्याध्वपरिमाणस्य सर्वाभ्यन्तरमण्डलगतसर्वबाह्यमण्डलगतबाहल्यपरिमाणेन पश्चत्रिंशदेकषष्टिभागाधिकैकयोजनरूपेण हीनत्वात् , तदेवमभ्यन्तरान्मण्डलात्परतो यावत्सर्वबायं मण्डलं सर्ववाद्याद्वा मण्डलादाक् यावत्सर्वाभ्यन्तरं मण्डलं तथा सर्वाभ्यन्तरसर्वबाह्यमण्डलाभ्यां सह तथा सर्वाभ्यन्तरसर्ववाह्यमण्डलाभ्यां विना यावदध्वपरिमाणं भवति तावनिरूपित, सम्प्रति सर्वाभ्यन्तरेण मण्डलेन सह सर्वाभ्यन्तरान्मण्डलात्परतो वाह्यमण्डलादाक् यदिवा सर्वबाह्यमण्डलेन सह सर्वबाह्यमण्डलादर्वाक् सर्वाभ्यन्तरान्मण्डलात्परतो यावदध्वपूरिमाणं भवति तावन्निरूपयति-'अम्भितराए'इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलात्परतः सर्ववाद्यान्मण्डलार्वा गिति गम्यते, यदिवा सर्वबाझेन मण्डलपदेन सह सर्वबाह्यान्मण्डलादाक् सर्वाभ्यन्तरान्मण्डलात्परत इति गम्यते, योऽध्या एष णमिति वाक्यालकारे अध्वा कियानाख्यात इति वदेत् 1, भगवानाह–'ता' M ॥४४॥ | इत्यादि, तावानध्या पश्चदशोत्तराणि योजनशतानि आख्यात इति वदेत्, भावना सुगमत्वान्न क्रियते । इति श्रीमलय& गिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्याष्टमं प्राभृतप्राभृतं समाहम् ॥ दीप अनुक्रम [३०] अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- ८ परिसमाप्तं तत् समाप्ते प्रथम प्राभृतं अपि परिसमाप्तं ~93~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy