SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [PC] दीप अनुक्रम [२८] सूर्यप्रज्ञसिवृत्तिः ( मल० ) प्राभृत [१] मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [६], मूलं [१८] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः ॥ ३३ ॥ वदेत् १, एवं भगवता गौतमेन प्रश्ने कृते सति एतद्विषयपरतीर्थिक प्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्ररूपयति - 'तत्थे'त्यादि, 'तत्र' सूर्यविकम्पविषये खल्विमाः सप्त प्रतिपत्तयः - परमतरूपाः प्रज्ञप्ताः, तद्यथा - 'तत्येंगे' त्यादि, 'तत्र' तेषां सप्तानां प्रवादिनां मध्ये एके एवमाहु, द्वे योजने अद्धों द्वाचत्वारिंशत्-द्वाचत्वारिंशत्तमो येषां ते अर्द्धद्वा४ चत्वारिंशतस्तान् सार्द्धंकचत्वारिंशत्सङ्ख्यानित्यर्थः, त्र्यशीत्यधिकशतभागान् योजनस्य, किमुक्तं भवति १- त्र्यशीत्यधिकशतसङ्ख्यैर्भागैः प्रविभक्तस्य योजनस्य सम्बन्धिनोऽर्द्धाधिकै कचत्वारिंशत्सङ्ख्यान् भागान् एकैकेन रात्रिन्दिवेन विकम्प्य + विकम्प्य सूर्यश्वारं चरति, अत्रैवोपसंहारमाह- 'एगे एवमाहंसु' । एके पुनर्द्वितीया एवमाहुः, अर्द्धतृतीयानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्राप्युपसंहारः 'एंगे एवमाहंसु' २ । एके पुनस्तृतीया एवमाहुःत्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारः 'एगे एवमाहंसु' २, एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुः - त्रीणि योजनानि अर्द्धसप्तचत्वारिंशतश्च सार्द्धषट्चत्वारिंशतश्चेत्यर्थः, त्र्यशीत्यभिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रैवोपसंहारमाह- 'एगे एवमाहंस' ४ । एके पुनः पञ्चमा एवमाहुः - अर्द्धचतुर्थानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं 'एगे एवमाहंस' ५, एके पुनः पष्ठास्तीर्थान्तरीया एवमाहु:- चतुर्भागोनानि चत्वारि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अन्त्रोपसंहारवाक्यं 'एगे एवमाहंस' ६, एके पुनः सप्तमा एवमाहुः -- चत्वारि योजनानि अर्द्धपञ्चाशतश्च सार्द्धंकपञ्चाशत्सत्यांश्च त्र्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं Education Internationa For Penal Use On ~71~ १ प्राभृते ६ प्राभृत प्राभूतं ॥ ३३ ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy