SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१८] दीप अनुक्रम [२८] सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्तिः) प्राभृत [१] प्राभृतप्राभृत [६], मूलं [१८] मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः दिवसे भवति दोहिं एगट्टिभागेहिं मुहतेहिं अहिए, से पविसमाणे सुरिए दोबंसि अहोरत्तंसि बाहिरतशंसि मंडलंसि उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तया णं सूरिए बाहिरतञ्चं मंडलं उवसंकमित्ता चारं चरति, तया णं पंच जोयणाई पणनीसं च एगट्टिभागे जोषणस्स दोहिं राइदिएहि विकंपइत्ता चारं चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए ततोऽणंतरातो तयानंतरं च णं मंडल संकममाणे २ दो जोयणाई अडयालीसं च एगट्टिभागे जोयणस्स एगमेगेणं राईदिएणं विकंपमाणे २ सङ्घभंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सहयाहिरातो मंडलातो सङ्घभंतरं मंडल उवसंकमित्ता चारं चरति तता णं सङ्घबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राईदियसतेणं पंचदमुत्तरे जोयणसते विकंपइत्ता चारं चरति, तता णं उत्तमकट्टपत्ते कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोघे छम्मासे एस णं दोचस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे एस णं आदिचरस संवच्छरस्स पज्जवसाणे (सूत्रं १८ ) छट्ट पाहुडपाहुडं ॥ १-६ ॥ 'ता केवइयं ते एगमेगेणं राईदिएणं विकंपइत्ता' इत्यादि, ता इति पूर्ववत् कियत्प्रमाणं क्षेत्रमिति गम्यते, 'एगमेगेणं ति अत्र प्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽयमर्थः - एकैकेन रात्रिन्दिवेन-अहोरात्रेण विकम्प्य विकम्प्य वि कम्पनं नाम स्वस्वमण्डलाद्व हिरवष्वष्कणमभ्यन्तरप्रवेशनं वा सूर्यः- आदित्यश्चारं चरति, चारं चरन् आख्यात इति Eaton International For Par Use Only ~70~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy