SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [9], --------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञ- प्रत प्तिवृत्तिः (मल.) सूत्रांक २९॥ [१६] 54545455 दीप अनुक्रम [२६] चरइ, तया णं लवणसमुदं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया १ प्राभृते उत्तमकट्ठपत्सा उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहषिणए दुवालसमुहसे दिवसे भवइ । एवं चोत्तीसंद जोयणसतं । एवं पणतीसं जोयणसतं। (पणतीसेवि एवं चेव भाणियचं)तस्थ जे तेएवमासुता अवटुं दीवं वा प्राभृतं समुदं वा ओगाहित्ता सूरिए चार चरति, ते एवमाहंसु-जताणंसूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरत्ति, तताणं अवहुंजंबुद्दीवं २ ओगाहित्ता चारं चरति,तता णं उत्तमकट्ठपत्ते उक्कोसए अहारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एवं सबबाहिरएवि, णवरं अवडं लवणसमुई, तता णं राइंदियं तहेव, तत्य जे ते एवमाहंसु-ता णो किश्चि दीवं वा समुई वा ओगाहिता सूरिए चारं चरति, ते एवमाहंसु-ता जता सूरिए सबभतरं मंडलं उघसंकमित्ता चारं चरति तता णं णो किंचि दीवं वा समुदं वा ओगाहित्ता सरिए चार चरति तता णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमूहुत्ते दिवसे भवति, तहेव एवं समाहिरए मंडले, णवरं णो किंचि लवणसमुई ओगाहिसा चारं चरति, रातिदियं तहेव, एगे एवमासु (सूत्रं १६)॥ 'ता केवइयं दीवं समुई वा ओगाहित्ता सूरिए चार चरह'इत्यादि, ता इति पूर्ववत् , 'कियन्तं कियत्प्रमाणं द्वीप समुद्रं वा अवगाह्य सूर्यश्चारं चरति, चरन्नाख्यात इति वदेत्, एवं प्रश्नकरणादनन्तरं भगवानिवेचनमभिधातु-12 काम पतद्विषये परतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनार्थं प्रथमतस्ता एव परतीर्थिकप्रतिपत्तीः सामान्यत उपन्यस्यति-1 'तत्थ खलु'इत्यादि, तत्र सूर्यस्य चार चरतो द्वीपसमुद्रावगाहनविषये खस्विमाः-वक्ष्यमाणस्वरूपाः पञ्च प्रतिपत्तयः SEASORRESTERESANS ~634
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy