SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [५], -------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६] दीप अनुक्रम [२६] तदेवमुक्तं चतुर्थं प्राभृतप्राभृतं सम्पति पञ्चममारभ्यते, तस्य चायं पूर्वमुपदर्शितोऽर्थाधिकारो-यथा कियन्त द्वीप समुद्र वा सूर्योऽवगाहते इति ततस्तद्विषयं प्रश्नसूत्रमाह ता केवतियं ते दीवं समुदं वा ओगाहित्ता सूरिप चारं चरति, आहितातिवदेवा, तस्थ खल इमाओ पंच पडिवत्तीओ पण्णत्ताओ-एगे एवमाहंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीवं वा समुई &चा ओगाहित्ता मूरिए चारं चरति, एगे एवमासु १, एगे, पुण एवमाहंसु-ता एग जोयणसहस्सं एग चउ-3 तीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु २, एगे पुण एवमासु-ता| एग जोयणसहस्सं एगं च पणतीसं जोयणसतं दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु &|३, एगे पुण एवमाहंसु-ता अवडं दीवं वा समुई वा ओगाहित्ता मूरिए चारं चरति, एगे एवमाइंसु ४, एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एग तेत्तीसं जोयणसतंदीवं वा समुई मोगादित्ता सरिए चारं चरति ५ तस्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं दीवं वा समुदं वा उग्गाहित्ता सूरिए चारं चरति, ते एवमाहंसु, जता णं सूरिए सबभतरं मंडलं उवसंकमित्ता चार चरति तथा णं जंबुद्दीवं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसतं ओगाहित्ता सूरिए चारं चरति, तता णं उत्तमकहपत्ते उघोसए अट्ठारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवई, ता जया णं सूरिए सबबाहिरं मंडलं: जवसंकमित्ता चारं चरइ तयाणं लवणसमुदं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसपं ओगाहित्ता चारं अथ प्रथमे प्राभृते प्राभृतप्राभृतं-५ आरभ्यते ~62~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy