SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: 29 प्रत सूत्रांक [१०० गाथा: सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमान स्तिष्ठति, केनोल्लेखेन द्विधा विभजमानस्तिष्ठति अत आह-तद्यथा-अभ्य. &ान्तरपुष्कराद्धं च बाह्यपुष्करा च, पशब्दः समुच्चये, किमुक्तं भवति ?-मानुपोत्तरात्पर्वतादाक् यत् पुकराई तदभ्य-II तरपुष्कराझै यत्पुनस्तस्मान्मानुषोत्तरात्पर्वतात्परतः पुष्करार्द्ध तद्बाह्यपुष्कराद्धमिति, 'ता अम्भितरपुक्खरद्धे ण-16 मित्यादि सर्वमपि सुगम, नवरं परिधिगणितभावना प्राग्वत्कर्चव्या, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसपानि नक्षत्रा-18 दीनि द्वासप्तत्या गुणयित्वा परिभावनीयं ॥ सम्पति मनुष्यक्षेत्रवक्तव्यतामाह-'ता माणुसखेत्ते णं केवइयमित्यादि सुगम, नवरं मानुषक्षेत्रस्यायामविष्कम्भपरिमाणं पश्चचत्वारिंशलक्षा एवं-एका लक्षा जम्बूद्वीपे ततो लवणसमुद्रे एकतोऽपि दे लक्षे अपरतोऽपि द्वे लक्षे इति चतन्त्रः धातकीखण्डे एकतोऽपि घतम्रो लक्षा अपरतोऽपीत्यष्टौ कालोदसमुद्रे एक-121 तोऽपि अष्टावपरतोऽप्यष्टाविति पोडश अभ्यन्तरपुष्कराद्देऽप्येकतोऽप्यष्टौ लक्षा अपरतोऽपीति पोडशेति सर्वसङ्ख्यया पञ्चचत्वारिंशतक्षाः, परिधिगणितपरिभावना तु 'विक्खम्भवम्गदहगुणे त्यादिकरणवशात् स्वयं कर्तव्या, नक्षत्रादिप४रिमाणं तु अष्टाविंशत्यादिसलपानि नक्षत्रादीन्येकशशिपरिवारभूतानि द्वात्रिंशेन शतेन गुणयित्वा स्वयमानेतन्यं, 'अद्वेच सपसहस्सा' इत्यादि, अत्र गाधापूर्वार्द्धनाभ्यन्तरपुष्करार्द्धस्य विष्कम्भपरिमाणमुकं, उत्तराद्धेन मानुपक्षेत्रस्य । 'कोटी-1 त्यादि, एका योजनकोटी द्वाचत्वारिंदात्-द्विचत्वारिंशच्छतसहस्राधिका त्रिंशत् सहस्राणि द्वे शते एकोनपश्चाशदधिके | |२४२३०२४९ एतावत्ममाणो मानुषक्षेत्रस्य परिरयः, एष एतावत्प्रमाण एव पुष्करार्द्धस्य-अभ्यन्तरपुष्करार्द्ध स्थापि परि-15 रया, 'पावसरि च चंदा' इत्यादिगाथात्रयमभ्यन्तरपुष्करागतचन्द्रादिसङ्ग्याप्रतिपादकं सुगम, यदपि च 'पतीस चंद-14 दीप अनुक्रम [१२९ -१९२] ~552~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy