SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ आगम (१६) ཎྜསྒྲོཝཱ ཡྻཱ - ཊྛལླཱཡྻ -१९२] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [-] मूलं [ १००] + गाथा: . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्राभृत [१९], मुनि दीपरत्नसागरेण संकलित.. सूर्यप्रज्ञ सिवृत्तिः ( मल० ) ॥२७३॥ त्यष्टौ लवणसमुद्रस्य एकतोऽपि द्वे लक्षे अपरतोऽपीति चतस्रः एका लक्षा जम्बूद्वीपस्येति सर्वस्वया एकोनत्रिंशलक्षाः २९००००० एतेषां वर्गों विधीयते जातोऽष्टकञ्चतुष्क एककः शून्यानि दश ८४१०००००००००० ततो दशभिर्गुणने जातान्येकादश शून्यानि ८४१००००००००००० तेषां वर्गमूलानयने लब्धं यथोक्तं परिधिपरिमाणं ९१७०६०५, शेषं त्रिको नवकस्त्रिकरित्रको नवकः सप्तकः पञ्चकः ३९३३९७५ इति यदवतिष्ठते तदपेक्षया विशेषाधिकत्वमुक्त, 'एक्काणउई सराई सरसहस्साई ति एकनवतिः शतसहस्राणि सप्ततानि सष्ठतिसहस्राधिकानि, नक्षत्रादिपरिमाणं च अष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि द्वाचत्वारिंशता गुणयित्वा भावनीयं, 'ता कालोयं णं समुदं पुक्खर वरेण मित्यादि सुगमं, गणितभावना त्वियं-पुष्करवरद्वीपस्य पूर्वतः पोडा लक्षा अपरतोऽपीति द्वात्रिंशत् लक्षाः कालोदधेः पूर्वतोऽष्टौ | अपरतोऽप्यष्टाविति पोडदा धातकीखण्डस्य एकतोऽपि चतस्रो लक्षा अपरतोऽपि चतस्र इत्यष्टौ लवणसमुद्रे एकतोऽपि द्वे लक्ष अपरतोऽपि द्वे इति चतस्रो जम्बूद्वीपो लक्षमिति सर्वसङ्कलनया जाता एकपष्टिर्लक्षाः ६१००००० एतस्य राशेर्वग विधीयते जातस्त्रिकः सप्तको द्विक एककः दश च शून्यानि २७२१०००००००००० ता दशभिर्गुणने जातानि शून्यान्येकादश ३७२१००००००००००० एतेषां वर्गमूलानयने लब्धं यथोक्तं परिधिपरिमाणं, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयं । 'ता पुक्खरबरस्स ण'मित्यादि, ता इति पूर्ववत्, पुष्करवरस्य द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वतः प्रज्ञप्तः, स च वृत्तो, वृत्तं च मध्यपूर्णमपि भवति यथा कौमुदीक्षणे शशांकमण्डलं ततस्तद्रूपताव्यवच्छेदार्थमाह-वलयाकार संस्थान संस्थितो यः पुष्करवरद्वीपं द्विधा For Parts Only ~551~ १९ प्राभूते चन्द्रसूर्या दिपरिमाणं सू १०० ॥२७३॥ wor
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy