SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति प्रत सूत्रांक [१०० गाथा: सर्यप्रथा पभासिस्संति चा?, केवतिया सूरा तविंसु वा तवेंति वातबिस्संति वा?, केवतिया णवत्ता जो जोइंस १९प्राभूते विवृत्तिःलवा जोएंति वा जोइस्संति वा? केवतिया गहा चारं चरिसुवा चरंति वा चरिस्संति वा? केवतिया तारागणको- चन्द्रसूयो(मला) डिकोडीओ सोभं सोभेसु वा सोभंति वा सोभिस्संति चा?, ताजंबुद्दीवे २ दो चंदा पभासेंसु वा ४ दो सूरियादिपरिमाण तिवसु वा ३, पप्पपर्ण पक्वत्ता जोयं जोएंसु वा ३ यावत्तरि गहसतं चार चरिंसु वा ३ एर्ग सपसहस्सा १०० तेसीसं च सहस्सा णव सपा पपणासा तारागणकोडिकोडीणं सोभं सोभेसु वा ३ । “दो चंदा दो|| सूरा पक्वत्ता खलु हवंति छप्पण्णा । वाचत्तरं महसतं जंबुद्दीवे विचारीणं ॥ १॥ एगं च सयसहस्सं| तित्तीसं खलु भवे सहस्साई । णव य सता पण्णासा तारागण कोडिकोडीणं ॥२॥" ता जंबुद्दीव णं दी । लवणे नामं समुद्दे बट्टे वलयाकारसंठाणसंठिते सवतो समंता संपरिक्खित्ताणं चिट्ठति, ता लवणे णं समुद्र IIकिं समचकवालसंठिते विसमचकवालसंठिते ?, ता लवणसमुदे समचकवालसंठिते नो विसमचकवालसंठित, ता लवणसमुरे केवइयं चकवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेजा , ता दो जोषणसतस-121 हस्साई चकचालविक्खंभेणं पण्णरस जोयणसतसहस्साई एक्कासीयं च सहस्साई सतं च ऊतालं किंचिविसे-2 सूर्ण परिक्खयेणं आहितेति वदेजा, ता लवणसमुरे केवतियं चंदा पभासु वा ३१, एवं पुच्छा जाय केव |२६८॥ तियाउ तारागणकोष्ठिकोडीओ सोभिंसु वा ३१, ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा ३ चत्तारि मरिया तवइंसु वा ३ पारस पक्वत्तसतं जोयं जोएंसु वा ३ तिषिण थावण्णा महग्गहसता चारं चरिंसु। दीप अनुक्रम [१२९ -१९२] ~541~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy