SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [९६-९९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९६-९९]] 1 दीप अनुक्रम [१२५-१२८] ४न्या स्थितिरुत्कृष्टा तु चन्द्रदेवस्य तत्सामानिकादीनां च, एवं सूर्यविमानादिष्वपि भावनीयम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायामष्टादशं प्राभृतं समाप्तम् ॥ तदेवमुक्तमष्टादशं प्राभृतं, सम्पति एकोनविंशतितममारभ्यते, तस्य चायमर्थाधिकारः, यथा 'कति चन्द्रसूर्याः | सर्वलोके आख्याता' इति, ततस्तद्विषयं प्रश्नसूत्रमाह ता कति णं चंदिमसूरिया सबलोयं ओभासंति उज्जोएंति तति पभाति आहितेति बदेजा, तत्थ खलु इमाओ दुवालस पडिवत्तीओ पण्णत्ताओ, तत्धेगे एवमाहंसु ता एगे चंदे एगे सूरे सबलोपं ओभासति उलोएति तवेति पभासति, एगे एवमाहंसु १, एगे पुण एवमासु ता तिणि चंदा तिपिण सूरा सबलोयं ओभासेंति ४ एगे एवमासु २, एगे पुण एवमाहंसु ता आउहि चंदा आउहि सूरा सबलोयं ओभासेंति उनोवेति तति पगासिति एगे एवमासु ३ एगे पुण एवमाहंसु एतेणं अभिलावेणं तई सत्स चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा २ यातालीसं चंदा २ बावत्तरि चंदा २ वातालीस चंदसतं २ बावत्तरं चंदसयं बावत्तरि सूरसपं बापालीसं चंदसहस्सं बातालीसं सूरसहस्सं यावत्तरं चन्दसहस्सं वायसरं सूरसहस्सं सबलोयं ओभासंति उज्जोति तति पगासंति, एगे एवमाहंसु, वयं पुण एवं बदामो-जा अयपणं जंबुद्दीवे २ जाच परिक्खेवेणं, ता जंबुद्दीवे २ केवतिया चंदा पभासिंसु वा पभासिति 64%+5%-- -- - - | अत्र अष्टादशं प्राभृतं परिसमाप्तं अथ एकोनविंशति प्राभृतं आरभ्यते ~540~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy