SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [९४-९५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८९-९३] गाथा लिहति ?, ता अट्ठ देवसाहस्सीओ परिवहति, तं०-पुरच्छिमेण सिंहरूषधारीणं देवाणं दो देवसाहस्सीओ परि वहंति, एवं जाव उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहति?, ता चत्तारि मादेवसाहस्सीओ परिवहति, तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं एका देवसाहस्सी परिवहति एवं जाब उत्तरेणं तुरगरूबधारीणं देवाणं, ता ताराविमाणे णं कति देवसाहस्सीओ परिवहति ?,ता दो देवसाहस्सीओ परिवहति तं०-पुरच्छिमेणं सीहरूबधारीणं देवाणं पंच देवसता परिवहंति, एवं जावुत्तरेणं तुरगरूवधारीणं (सूत्रं ९४ ) एतेसि णं चंदिमसरियगहणक्वत्तताराख्वाणं कयरेरहितो सिग्धगती वा मंदगती वा ?, ता चंदेहितो सूरा सिग्घगती सूरेहितो गहा सिग्धगती गहेहितोणक्खत्ता सिग्घगतीणक्खत्तेहितोतारा सिग्धगती, सबप्पगती चंदा सबसिग्धगती तारा । ता एएसिणं चंदिममूरियगहगणणक्णत्ततारारूवाणं कपरेशहितो।। अप्पिहिया वा महिहिया वा?, ताराहिंतो महिहिया णक्खत्ता णक्खत्तेहितो गहा महिडिया गहेहितो सूरा महिहिया सूरेहिंतो चंदा महिहिया सबप्पविया तारा सबमहिहिया चंदा (सूत्रं ९५) 'ता चंदविमाणे णमित्यादि संस्थानविषयं प्रश्नसूत्रं सुगर्म, भगवानाह-'ता अद्धकविद्वगे'त्यादि, उत्तानीकृत-1 मर्द्धमात्रं कपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धमाकपित्थफलसंस्थानसंस्थितं तत उदयकाले अस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्धकपित्थ-18 फलोकारं नोपलभ्यन्ते, काम शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते, अर्द्धकपित्थस्य उपरि दूरमवस्थापितस्य परभागाद दीप अनुक्रम [११७-१२२] ~ 530~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy