SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८९-९३] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८९-९३] गाथा सूर्यप्रज्ञ- दशाधिकानि अबाधया कृत्वा-अपान्तरालं विधाय ज्योतिषं प्रज्ञप्त, 'ता जंबुद्दीवेणं दीये कयरे नक्खत्ते इत्यादि सुगम १८ प्राभृते विवृत्तिः नबरमभिजिन्नक्षत्रं सर्वाभ्यन्तरं नक्षत्रमण्डलिकामपेक्ष्य एवं मूलादीनि सर्वबाह्यादीनि वेदितव्यानि। चन्द्रादेस(मला ता चंदविमाणेणं किंसंठिते पं०१, ता अडकविट्ठगसंठाणसंठिते सवफालियामए अभुग्गपमूसितपहसिते . मादिचाहिपाविविधमणि रयणभत्तिचित्ते जाव पडिरूवे एवं सूरबिमाणे गहविमाणे णवत्सविमाणे ताराविमाणे। ता चंदविमाणे ण केवतियं आयामविक्खंभेणं केवतिय परिक्खेवेणं केवतियं बाहल्लेणं पं०, ता छप्पणं एगहिभागे अल्पतरण जोयणस्स आपाममिक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीस एगट्ठिभागे जोपणस्स पाहल्लेणं पण्णत्ते, तिडी ता सूरबिमाणे णं केवतिय आयामविखंभेणं पुच्छा, ता अडयालीसं एगहिभागे जोयणस्स आयामविक्वं-12 सू९५ भणं तं तिगुणं सविसेस परिरएणं चञ्चीसं एगविभागे जोयणस्स बाहल्लेणं ६०, ता णक्खत्तविमाणे णं केव-12 &ातियं पुच्छा, ता कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोस पाहल्लेणं पं०, ता तारावि-11 |माण णं केवतियं पुरुछा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई पाह-II लग पं० ॥ ता परिमाणं कति देवसाहस्सीओ परिचहति?, सोलस देवसाहस्सीओ परिवहति, सं०-पुर-12 छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीभो परिवहति, दाहिणे णं गयरूवधारीणां चसारि देवसाह सीओ परिवहंलि, पञ्चस्थिमेणं वसभरूवधारीणं चत्तारि देवसाहस्सीओ परिवहति, उत्तरेणं तुरागस्वधारीणं ॥२२॥ चित्तारि देवसाहस्सीओ परिवहंति, एवं रविमापि, ता गहविमाणे पं कति देवमाहस्मीभो परिक दीप अनुक्रम [११७-१२२] ~529~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy