SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [६] दीप अनुक्रम [११४] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) - प्राभृत [१५], मुनि दीपरत्नसागरेण संकलित. प्राभृतप्राभृत [-], मूलं [८६ ] . आगमसूत्र - [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः णवहिं पण्णरसेहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाई चरति ?, ता एवं अद्धमंडलं चरति, ता एगमेगेणं अहोर तेणं णक्खत्ते कति मंडलाई चरति ?, ता एवं अद्धमंडलं चरति दोहिं भागेहिं अधियं सत्तहिं बत्तीसेहिं सएहिं अद्धमंडलं छेत्ता । ता एगमेगं मंडल चंदे कतिहिं अहोरतेहिं चरति १, ता दोहिं अहोरतेहिं चरति एकनीसाए भागेहिं अधितेहिं चउहिं चोतालेहिं सतेहिं राईदिएहिं छेत्ता, ता एगमेगं मंडलं सूरे कतिहिं अहोर तेहिं चरति १, ता दोहिं अहोरतेहिं चरति, ता एगमेगं मंडल णकूखत्ते कतिहिं अहोरतेहिं चरति १, ता दोहिं अहोरतेहिं चरति दोहिं ऊणेहिं तिहिं सत्तसद्वेहिं सतेहिं राईदिएहिं छेत्ता । ता जुगेणं चंदे कति मंडलाई चरति ?, ता अट्ठ चुल्लसीते मंडलसते चरति, ता जुगेणं सुरे कति मंडलाई चरति ?, ता णवपण्णरमंडलसते चरति, ता जुगेणं णक्खत्ते कति मंडलाई चरति ?, ता अट्ठारस पणतीसे दुभागमंडलसते चरति । इचेसा मुहुत्तगती रिक्खातिमासराईदियजुगमंड लपविभत्ता सिग्धगती वत्थु आहितेत्ति बेमि ॥ (सूत्रं० ८६) पन्नरसमं पाहुडं समन्तं ॥ 'ता एगमेगेण 'मित्यादि, ता इति पूर्ववत्, एकैकेनाहोरात्रेण चन्द्रः कति मण्डलानि चरति !, भगवानाह - 'ता एग' मित्यादि, एकमर्द्धमण्डलं चरति एकत्रिंशता भागैर्धूनं नवभिः पञ्चदशोत्तरे । शतैरर्द्धमण्डलं छित्त्वा तथाहिरात्रिन्दिवानामष्टादशभिः शतैस्त्रिंशदधिकैः सप्तदश शतानि अष्टषष्यधिकानि अर्द्धमण्डलानां चन्द्रस्य लभ्यन्ते तत एकेन रात्रिन्दिवेन किं लभ्यते ?, राशित्रयस्थापना १८३० । १७६८ । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्य For Penal Use Only ~ 512~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy