________________
आगम
(१६)
प्रत
सूत्रांक
[५]
दीप
अनुक्रम [११३]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः)
-
प्राभृत [१५], मुनि दीपरत्नसागरेण संकलित..
प्राभृतप्राभृत [-],
मूलं [ ८५]
आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
सूर्यप्रज्ञ- हस्राणि स शतानि चत्वारिंशदधिकानि लभ्यन्ते तत एकेनाभिवर्द्धितमासेन किं लभामहे १, राशित्रयस्थापना ८९२८ । •ष्ठिवृत्तिः ८ १४२७४० । १ । अत्राम्येन राशिना एककलक्षणेन मध्यराशिर्गुण्यते जातः स तावानेव तस्याद्येन राशिना ८९२८ ( मल०) 2 भागो हियते लब्धानि पञ्चदश मण्डलानि १५ शेषमुद्धरन्ति अष्टाशीतिः शतानि विंशत्यधिकानि ८८२० ततच्छेद्य५ च्छेदकराश्योः षटूत्रिंशताऽपवर्त्तना जात उपरितनो राशिः द्वे शते पञ्चचत्वारिंशदधिके २४५ अधस्तनो द्वे शते अष्टाच ॥२५३॥ * त्वारिंशदधिके २४८ आगतं षोडशं मण्डलं ब्रिभिभागैर्न्यनं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्त २४८ । 'ता अभिव हिरण' मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता सोलसेत्यादि, पोडश मण्डलानि सप्तचत्वारिंशता भागैरधिकानि चतुर्द्दशभिः शतैरष्टाशीत्यधिकैर्मण्डलं छित्त्या, तथाहि यदि षट्पञ्चाशदधिकशत सङ्ख्य युगभा& विभिरभिवद्धि तमासैर्नवा शांतिश तैरष्टाविंशत्यधिकैर्नक्षत्रमण्डलानामेकं लक्ष त्रिचत्वारिंशत् सहस्राणि शतमेकं त्रिंशद|धिकं लभ्यते ततः एकेनाभिवर्द्धितमासेन किं लभामहे १, राशित्रयस्थापना । ८९२८ । १४३१३० | १ | अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्याद्येन राशिना ८९२८ भागो शियते लब्धानि षोडश मण्डलानि शेषमुद्धरति द्वे शतं द्ववशत्यधिके २८२ ततः छेद्यच्छेदकराश्योः पङ्केनापवर्त्तना जाता उपरि सप्तचत्वारिंशत् ४७ अधस्तु चतुर्दश शतान्यष्टाशीत्यधिकानि १४८८ आगताः सप्तचत्वारिंशत् अष्टाशीत्यधिक चतुर्दशशतभागाः । सम्प्रत्येकैकेनाहोरात्रेण चन्द्रादयः प्रत्येकं कति मण्डलानि चरन्तीत्येतन्निरूपणार्थमाह
ता एगमेगेणं अहोरसेणं चंदे कति मंडलाई चरति ?, ता एवं अद्धमंडलं चरति एकतीसाए भागेहिं कर्ण
For Plata Lise Only
~ 511~
१५ प्राभूते नक्षत्रादिमासेश्चन्द्रादीनां चारः
सू ८५
॥२५३॥
wor