SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [१५], ----------- प्राभृतप्राभृत [-1, ---------------- मूल [८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत - सूत्राक [८४] दीप सर्या विजेति विजहति विप्पजाति विगतजोगी यावि भवति, ता जता णं सूरं गतिसमावण्णं णक्खत्ते (गहे) 14 प्राभते शिवृत्तिःगतिसमावणे पुरच्छिमाते भागाते समासादेति, पु०२सा मरेण सद्धिं जोयं जुजति २ सा जोयं अगुपरि- चन्द्रादीनां (मल.)यति २सा जाब विजेति विगतजोगी पावि भवति । (सूत्र०८४) गतितारत॥२४८|| Ye ता जया ण'मित्यादि, ता इति पूर्ववत् , यदा णमिति वाक्यालङ्कार चन्द्रं गतिसमापन्नमवेक्ष्य सूर्यो गतिसमापनोम्यं सू ८४ . विवक्षितो भवति, किमुक्तं भवति -प्रतिमुहुर्त चन्द्रगतिमपेक्ष्य सूर्यगतिश्चिन्त्यते तदा सूर्यो गतिमात्रया-एकमुहर्तगतगतिपरिमाणेन कियतो भागान् विशेषयति ?, एकेन मुहूर्तेन चन्द्राक्रमितेभ्यो भागेभ्यः कियतोऽधिकतरान भागान, सूर्य आक्रामतीति भावः, भगवानाह-द्वापष्टिभागान विशेषयति, तथाहि-चन्द्र एकेन मुहतेन सप्तदश भागशतान्यष्ट-IN पष्टयधिकानि गच्छति १७६८ सूर्योऽष्टादश शतानि त्रिंशदधिकानि १८३० ततो भवति द्वापष्टिभागकृतः परस्पर विशेषः,5 ता जया ण'मित्यादि, ता इति प्राग्वत् , यदा चन्द्रं गतिसमापन्नमपेक्ष्य नक्षत्रं गतिसमापन विवक्षित भवति तदा नक्षत्रं गतिमात्रया-एकमुहूर्तगतपरिमाणेन कियन्तं विशेषयति', चन्द्राक्रमितेभ्यो भागेभ्धः कियतो भागानधिकान 13आक्रामतीति भावः, भगवानाह-सप्तपष्टिभागान , नक्षत्रं ह्ये केन मुहूर्त्तनाष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति | चन्द्रस्तु सप्तदश भागशतानि अष्टषयधिकानि तत उपपद्यते सप्तपष्टिभागकृतो विशेषः, 'ता जया ण'मित्यादि प्रश्न-II सूर्व प्राम्यद् भावनीयं, भगवानाह-ता पंचे'त्यादि, पञ्च भागान् विशेषयति-सूर्याक्रान्तभागेभ्यो नक्षत्राकान्तभागानां ॥२४॥ पश्चभिरधिकत्वात् , तथाहि-सूर्यः एकेन मुहनाष्टादश भागशतानि त्रिंशदधिकानि गच्छति नक्षत्रमष्टादश भागशतानि | अनुक्रम [११२] 4-64-56-54 KOK -560 ~501~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy