SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१] दीप अनुक्रम [१०९] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) - प्राभृत [१३], प्राभृतप्राभृत [-], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः मूलं [८१] उच्यते, त्रैराशिकवलात् तथाहि यदि चतुविशत्यधिकेन दांतेन सप्तदश शतानि अष्टपथ्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभामहे १, राशित्रयस्थापना १२४ । १७६८ । १ । अत्रान्त्येन राशिना मध्यराशिर्गुण्यते जातः स तावानेव तत आधेन चतुर्विंशत्यधिकशतरूपेण राशिना भागहरणं छेद्यच्छेदकराश्योश्चतुष्केनापवर्त्तना लब्धानि चतु| देश मण्डलानि अष्टौ च एकत्रिंशद् भागाः, एतस्मान्नक्षत्रार्द्धमासगम्यं क्षेत्रं त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा इत्येवंप्रमाणं शोध्यते, तत्र चतुर्दशभ्यस्त्रयोदश मण्डलानि शुद्धानि एकमवशिष्टं सम्प्रत्यष्टभ्य एकत्रि शद्भागेभ्यस्त्रयोदश सप्तषष्टिभागाः शोध्याः, तत्र सप्तषष्टिरष्टभिर्गुणिता जातानि पञ्च शतानि पटूत्रिंशदधिकानि ५३६ एकत्रिंशता त्रयोदश गुणिता जातानि चत्वारि शतानि घ्युत्तराणि ४०३ एतानि पञ्चभ्यः शतेभ्यः पटूत्रिंशदधिकेभ्यः शोध्यन्ते स्थितं शेषं त्रयस्त्रिंशदधिकं शतं १३३ तत एतत् सप्तषष्टिभागानयनार्थ सप्तपष्पा गुण्यते जातानि नवाशीतिः शतान्येकादशाधिकानि ८९११ छेदराशिमॉल एकत्रिंशत् सा सप्तपट्या गुण्यते जाते द्वे सहस्रे सप्तसप्तत्यधिके २०७७ ताभ्यां भागो हियते लब्धाश्चत्वारः सप्तषष्टिभागाः शेषाणि तिष्ठन्ति पट् शतानि युतराणि ६०३ ततश्छेद्यच्छेद कराइयोः सप्तपट्याऽपवर्त्तना जाता उपरि नव अधस्तादेकत्रिंशत् लब्धा एकस्य च सप्तषष्टिभागस्य नव एकत्रिंशच्छेदकृता भागाः, उकं च "एगं च मंडल मंडलस्स सत्तट्ठिभाग चत्तारि । नव चैव चुण्णियातो इगतीसकरण छेएण ॥ १ ॥ इह भावनां कुर्वता मण्डलं मण्डलमिति यदुक्तं तत्सामान्यतो ग्रन्थान्तरे या प्रसिद्धा भावना तदुपरोधादवसेयं, परमार्थतः पुनरर्द्धमण्डलमवसातयं, ततो न कश्चित् सूत्रभावनिकयोर्विरोधः, तदेवमेकचन्द्रायणवक्तव्यतोक्का, सम्प्रति द्वितीयचन्द्राय For Pernal Use On ~ 486~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy