SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१३], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [८१] दीप अनुक्रम [१०९] सूर्यप्रज्ञ- पविश्य चारं चरति तृतीयेऽहोरात्रे उत्तरस्यां दिशि चतुर्थमर्द्धमण्डलमित्यादि प्रागुक्तानुसारेण सकलमपि वक्तव्यं, तदेव-||१३प्राभते प्तिवृत्ति &ामस्य चन्द्रमसः प्रथमेऽयने उत्तरभागादभ्यन्तरप्रवेशचिन्तायां द्वितीयादीन्येकान्तरितानि चतुर्दशपर्यन्तानि सप्ताईम- चन्द्रायनम (मल.) ण्डलानि भवन्ति, दक्षिणभागादभ्यन्तरप्रवेशचिन्तायां तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षट् अर्द्धमण्डलानि । मण्डलचारः सू८१ ॥२४॥ भवन्ति, पञ्चदशस्य चार्द्धमण्डलस्य त्रयोदश सप्तपष्टिभागाः, एवं च सति यावान् चन्द्रस्यामासस्तावान् नक्षत्रस्यार्द्ध-18 मासो न भवन्ति, किन्तु ततो न्यून इति सामर्थ्यात् द्रष्टव्य, तथा चाहता नक्ख से इत्यादि, यद्येवमेकस्मिन्नयने नक्ष-| त्रार्द्धमासरूपे सामान्यतश्चन्द्रमसस्त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाः 'ता'इति ततो नाक्षत्रोऽर्द्धमासश्चान्द्रोऽर्धमासो न भवति, चान्द्रेऽर्द्धमासे चतुर्दशानां मण्डलानां पञ्चदशस्य च मण्डलस्य द्वात्रिंशतश्चतुलिविंशत्यधिकशतभागानां प्राप्यमाणत्वात् , इह नाक्षत्रोऽर्धमासश्चान्द्रोऽर्धमासो न भवतीत्युक्तौ नाक्षत्रोऽर्धमासश्चान्द्रोऽर्ध12मासो न भवति, यस्तु चान्द्रोऽर्धमासः स कदाचित् नाक्षत्रोऽप्यमासः स्यात् , यथा ‘परमाणुरप्रदेश' इत्युक्ती परमा-17 गुरप्रदेश एवं यस्तु अप्रदेशः स परमाणुरपि भवत्यपरमाणुश्च क्षेत्रप्रदेशादिरिति शङ्का स्यात् ततस्तदपनोदार्थमाह-चान्द्रोदमासो नाक्षत्रोऽर्धमासो न भवति, एवमुक्के भगवान् गौतमो नाक्षत्रार्द्धमासचान्द्रार्द्धमासयोविशेषपरिज्ञानार्थमाह-'ता नक्षत्ताओ अद्धमासाओ'इत्यादि, 'ता' इति पूर्ववत्, नाक्षत्रात् अर्द्धमासात ते-तय मतेन भगवन् । चन्द्रश्चान्द्रे-18 २४०॥ णार्द्धमासेन किमधिक चरति !, भगवानाह-'ता एग'मित्यादि, एकमर्द्धमण्डलं द्वितीयस्य चार्द्धमण्डलस्य चतुरः सप्तप-18 टिभागानेकस्य च सप्तपष्टिभागस्य एकत्रिंशद्धा विभक्तस्य सत्कान् नय भागानधिकं चरति, कथमेतदवसीयते इति चेत् !, 16 SAREnaturinamaany ~485~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy