________________
आगम
(१६)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[१०९]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः )
प्राभृत [१३],
मूलं [८१]
प्राभृतप्राभृत [-], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
सूर्यप्रज्ञ
सिवृत्तिः
चन्द्रायनम ण्डलचारः सू ८१
॥२३७॥
चरति, तंजहा-तईए अद्धमंडले पंचमे अमंडले सत्तमे अमंडले नवमे अमंडले एकारसमे अद्धमंडले १३ प्राभूतेतेरसमे अद्धमंडले पन्नरसमंडलस्स तेरस सत्तट्टिभागाई, एताई खलु ताई छ अदमंडलाई तेरस य सत्तद्वि( मल०) २ भागाई अडमंडल जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति, एतावया च पढमे चंदायणे समत्ते भवति, ता णक्खसे अद्धमासे नो चंदे अदमासे नो चन्दे अद्धमासे णक्खत्ते अदमासे, ता नक्खत्ताओ अद्धमासातो ते चंदे चंदेणं अद्धमासेणं किमधियं चरति १, एवं अडमंडलं चरति चत्तारि य सत्तद्विभागाई अकर्म| डलरस सत्तद्विभागं एकतीसाए छेत्ता णव भागाई, ता दोचायणगते चंदे पुरच्छिमाते भागाते क्खिममाणे सचउप्पण्णाई जाई चंदे परस्त चित्रं पडिचरति सप्त तेरसकाई जाएं चंदे अप्पणा चिण्णं चरति, ता दोचायणगते चंदे पचत्थिमाए भागाए निक्खममाणे चउप्पण्णाई जाई चंदे परस्स चिष्णं पडिचरति छ तेरसगाई चंदे अप्पणो चिण्णं पचिचरति अवरगाई खलु दुबे तेरसगाई जाई चंदे केणइ असमन्नगाई सयमेव पविद्वित्ता २ चारं चरति, कतराई खलु ताई दुवे तेरसगाई जाई चंदे केणह असामण्णगाई सयमेव पविद्वित्ता २ चारं चरति १, इमाई खलु ताई दुवे तेरसगाई जाई चंदो केणह असामण्णगाई सयमेव पविद्वित्ता २ चारं चरति सङ्घभंतरे चैव मंडले सङ्घवाहिरे चैव मंडले, एयाणि खलु ताणि दुबे तेरसगाई जाएं चंदे केणइ जाव चारं चरह, एतावता दोचे चंदायणे समत्ते भवति, ता णक्खत्ते मासे नो चंदे मासे चंदे मासे णो णक्खते मासे, ता पक्खताते मासाए चंदेणं मासेणं किमधियं चरति १, ता दो अद्धमंहलाई चरति अट्ट प सत्तट्ठिभागाई
Jin Eucator
For Plata Lise Only
~479~
॥२३७||