SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१३], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक सुवेप्रज्ञप्तिवृत्तिः (मल.) ॥२३५॥ [७९] + दीप पढमे पो अमावासे” इति । अथ कथं चत्वारि मुहूर्त्तशतानि द्विचत्वारिंशदधिकानि षट्चत्वारिंशच द्वापष्टिभागा मुहू- १५माभृते तस्य !, उच्यते, इह शुक्लपक्षः कृष्णपक्षो वा चन्द्रमासस्या , ततः पक्षस्य प्रमाण चतुर्दश रात्रिन्दिवं सप्तचत्वारिंशत् चन्द्रमसो द्वापष्टिभागाः, रात्रिन्दिवस्य परिमाणं त्रिंशन्मुहूर्ता इति चतुर्दशा त्रिंशता गुण्यन्ते, जातानि मुहूर्तानां चत्वारि शतानि वृद्ध्यपवृद्धा विंशत्यधिकानि ४२०, येऽपि च सप्तचत्वारिंशत् द्वापष्टिभागा रात्रिन्दियस्य तेऽपि मुहूर्तभागकरणा) त्रिंशता गुण्यन्ते, जातानि चतुर्दश शतानि दशोत्तराणि १४१० सपा द्वापट्या भागो हियते लब्धा द्वाविंशतिर्मुहर्ताः ते मुहूर्तराशी प्रक्षिप्यन्ते. जातानि चत्वारि मुहूर्तानां दातानि द्वाचत्वारिंशदधिकानि ४४२, शेषास्तिष्ठन्ति षट्चत्वारिंशत् द्वापष्टिभागा मुहर्तस्य, तदेवं यावन्तं कालं चन्द्रमसोऽपवृद्धिस्तावत्कालप्रतिपादनं कृतं अध यावन्तं कालं वृद्धिस्तावन्तमभिधित्सु-12 राह-ता अंधकारपक्खातो णमित्यादि, ता इति पूर्ववत् अन्धकारपक्षात् णमिति वाक्यालङ्कारे ज्योत्स्नापक्ष-शुक्पक्षमयमानश्चन्द्रश्चत्वारि द्वाचत्वारिंशदधिकानि मुहर्तशतानि षट्चत्वारिंशतं च द्वापष्टिभागान् मुहूर्तस्य यावद्वद्धिमुपगच्छतीति वाक्यशेषः, यानि-यथोक्तसञ्जाकानि मुहर्तशतानि यावचन्द्रः शनैः शनविरको-राहुविमानेनानायूतो भव-21 तीति, विरागप्रकारमेवाह-तंजहे'त्यादि, तद्यथेति विरागप्रकारोपदर्शने प्रथमावां प्रतिपलक्षणायां तिथी प्रथमं पश्चदश-181 भार्ग यावत् चन्द्रो विरज्यते, द्वितीयायां द्वितीयं पश्चदर्श भागं यावत् एवं पञ्चदश्यां पश्चदर्श भागं यावत् , तस्याश्च | ॥२५॥ पशदश्याः पौर्णमासीरूपायास्तिधेश्चरमसमये चन्द्रो विरक्तो भवति, सर्वात्मना राहुविमानेनानावृतो भवतीति भावः,21 &|तं च पशदश्याश्चरमसमयं मुक्त्वा शुक्लपक्षप्रथमसमयादारभ्य शेपेषु समयेषु चन्द्रो रक्तश्च भवति विरक्तश्च, देशतो रक्तो अनुक्रम [१०७] 192 ~ 475~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy