SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१३], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक 1॥२३४॥ [७९] दीप सूर्यप्रज- त्तस्स, ता दोसिणापक्खाओ अन्धगारपकखमयमाणे चंदे चत्तारि यायालसते छत्तालीसं च वावविभागे मु. १३माभृते तिवृत्तिः सरस जाई चंदे रज्जति तं०-पढमाए पढमं भागं वितियाए मितियं भागं जाव पण्णरसीए पण्णरसमं भाग, चन्द्रमसो (मल) चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते य विरसे य भवति, इयणं अमावासा, एस्थ ण परमेाजपपवृद्धी पवे अमावासे, ता अंधारपक्खो, तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे बाताले मुहुत्तासते छातालीस सू ७९ च बावविभागा मुहत्तस्स जाई चंदे विरजति, तं०-पढमाए पढम भार्ग वितियाए वितिय भागं जाव पण्णरसीए पण्णरसमं भाग चरिमे समये चंदे विरते भवति, अवसेससमए चंदे रते य विरते य भवति, इयण्णं पुषिणमासिणी, एत्य णं दोचे पवे पुषिणमासिणी (सूत्रं ७९) M. ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण त्वया भगवन् । चन्द्रमसो वृद्धयपवृद्धी आख्याते इति || मावदेत् ।, किमुक्तं भवति ।-कियन्तं कालं यावत् चन्द्रमसो वृद्धिः कियन्तं च कालं यावदपवृद्धिस्त्वया भगवन्नाख्याता इति वदेत् , एवमुक्ते भगवानाह'ता अट्टे' त्यादि, ता इति पूर्ववत् अष्टौ मुहर्चशतानि पञ्चाशीतानि-पञ्चाशीत्यधिकानि एकस्य च मुहूर्तस्य त्रिंशतं द्वापष्टिभागान यावत् वृद्ध्यपवृद्धी समुदायेनाख्याते इति वदेत , यथा एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे चन्द्रमासो वृद्धिरेकस्मिन् पक्षे चापवृद्धिः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् राबिन्दियानि एकस्य च रात्रिन्दिवस्य द्वात्रिंशत् द्वापष्टिभागाः,रात्रिन्दिवं च त्रिंशन्मुहर्तकरणार्थमेकोनत्रिंशत् (त्रिंश)ता गुण्यते जाताम्यष्टौ शतानि BI ||२३४॥ सप्तत्यधिकानि ८७० मुहूर्तानां येऽपि च द्वात्रिंशत् द्वापष्टिभागा रात्रिंदिवस्य ते मुहूर्तसत्कभागकरणार्थ त्रिंशता गुण्यन्ते, अनुक्रम [१०७] ~ 473~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy