________________
आगम
(१६)
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-, --------------------- मूलं [७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
%
प्रत सूत्रांक
%%
[७७]
दीप
इति प्राम्यत् मूलेन युक्तश्चन्द्रः चतुर्थी हेमन्तीमावृत्ति प्रवर्तयति, तदानी च मूलस्य-मूलनक्षत्रस्य पटू मुहर्ता एकस्य 8 च मुहर्तस्यापश्चाशत् द्वापष्टिभागा एकं च द्वापष्टिभाग सप्तपष्टिधा छित्त्वा तस्य सत्का विंशतिश्चणिका भागाः शेषाः, तथाहि-चतुर्थी माघमासभाविन्यावृत्तिः पूर्वप्रदर्शितक्रमापेक्षया अष्टमी तस्याः स्थानेऽष्टको प्रियते स रूपोनः कार्य इति । जातः सप्तकस्तेन स प्राक्तनो ध्रुवराशिः ५७३ गुण्यते जातान्येकादशोत्तराणि चत्वारिंशन्मुहुर्त शतानि मुहूर्त-18
गतानां च द्वापष्टिभागानां द्वे शते द्विपञ्चाशदधिके एकस्य च द्वापष्टिभागस्य द्वाचत्वारिंशत् सप्तपष्टिभागाः ४०११।२५२।४२। सतत एतेभ्यः पट्सप्तत्यधिकत्रिंशच्छतैहानां मुहुर्तगतानां च द्वापष्टिभागानां षण्णवत्या द्वापष्टिभागसत्कानां च।
सप्तपष्टिभागानां द्वाभ्यां शताभ्यामष्टषध्वधिकाभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः, स्थितानि पश्चान्मुहूर्तानां सप्त शतानि पञ्चत्रिंशदधिकानि मुहानां मुहर्तगतानां च द्वापष्टिभागानां द्विपञ्चाशदधिक शतं एकस्य च द्वापष्टिभागस्य षट्चत्वारिंशसप्तष्टिभागाः ७३५ । १५२ । ४६। तत एतेभ्यो भूयः षद्भिः शतैः मुहूर्तानामे कोनसप्तत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षषष्ट्या सप्तपष्टिभागैरभिजिदादीनि विशाखापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः | पश्चात् षट्पष्ठिर्मुह मुहूर्तगतानां च द्वापष्टिभागानां सप्तविंशत्यधिकं शतं एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत्सतपष्टिभागाः, चतुर्विशत्यधिकेन च द्वापष्टिभागशतेन द्वौ मुहत्तौं लब्धौ तौ मुर्तराशी प्रक्षिप्येते जाताः अष्टपष्टिर्मुइत्तोंः शेषास्तिष्ठन्ति द्वापष्टिभागास्त्रयः ६८॥ ३ ॥ ४७ । ततः पञ्चचत्वारिंशता मुहूत्रनुराधाज्येष्ठे शुद्धे शेषाः स्थितास्त्रयोविंशतिर्मुहर्ताः २३ । ३ । ४७ । नत आगतं मूलस्य षट्सु मुद्गर्तेष्वेकस्य च मुहूर्तस्याप्टापश्चाशति द्वापष्टिभागेष्वेकस्य
अनुक्रम
[१०५]
5-25744560
~466~