SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७७] सूर्यप्रज्ञ-II द्वापष्टिभागा एक च द्वापष्टिमार्ग सप्तषष्टिधा छित्त्वा तस्य सत्कास्त्रयस्त्रिंशञ्चूर्णिका भागाः शेषाः, तथाहि-मागुपदर्शित-1 १२ प्राभूत विवृत्तिः क्रमापेक्षया तृतीया माघमासभाविन्यावृत्तिः षष्ठी ततस्तस्याः स्थाने षटो धियते स रूपोनः कार्य इति जातः पञ्चकस्तेन हेमन्त्य (मल) स प्राक्तनो भूवराशिः ५७३ ॥ ३६॥ ५। गुण्यते जातान्यष्टाविंशतिः शतानि पश्चषष्ट्यधिकानि मुहूर्ताना मुहूर्तगताना आवृत्तया च द्वापष्टिभागानामशीत्यधिकं शतं एकस्य च द्वाषष्टिभागस्य त्रिंशत् सप्तपष्टिभागाः २८६५।१८० । ३० । तत एतेभ्यः सू ७७ ॥२३०11 सप्तपञ्चाशदधिकः चतुर्विंशतिशतैर्मुहानामेकमुहूर्तंगतानां च द्वाषष्टिभागानां द्विसप्तत्या एकस्य च द्वापष्टिभागस्य सत्कानां सप्तषष्टिभागानामष्टानयत्यधिकेन तेन २४५७ ॥ ७२ | १९८ ॥ त्रयो नक्षत्रपर्यायाः शुद्धाः, स्थितानि पश्चात् चत्वारि महतशतान्यष्टोत्तराणि महतंगतानां च द्वापष्टिभागानां पश्चोत्तर बातमेकस्य च द्वापष्टिभागस्य चतस्त्रिंशत्सप्तपष्टिभागाः।। ४०८1१०५। ३४ । तत एतेभ्यस्त्रिभिः शतैर्नवनवत्यधिकमुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशल्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पट्या सप्तपष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चान्नव मुहूर्ता मुहूर्तगतानां च द्वापष्टिभागानामशीतिः एकस्य च द्वाषष्टिभागस्य चतुस्विंशरसप्तषष्टिभागाः द्वापट्या च द्वापष्टिभागैरेको महत्तों लब्धः स मुहर्तराशी प्रक्षिप्यते जाता दश मुहूर्ताः शेषास्तिष्ठन्ति द्वापष्टिभागा अष्टादश १० । १८ । ३४ । तत Mआगत-पुष्यस्य एकोनविंशती मुहूतेंव्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वापष्टिभागेम्वेकस्य च द्वापष्टिभागस्य प्रयखिं शति सप्तपष्टिभागेषु शेषेषु तृतीया माघमासभाविन्यावृत्तिः प्रवर्तते । सूर्यनक्षत्रयोगविषयं प्रश्नसूत्र निर्वचनसूत्र च सुगम। | चतुर्थमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसि णमित्यादि, सुगम, भगवानाह-ता मूलेण'मित्यादि, ता] CRICROG दीप अनुक्रम F [१०५] % E5% SCACa P २३०॥ % SAREmaininamaranKI ~465~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy