SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [७५] गाथा सूर्यप्रज्ञ- माया अक्षयतृतीयायाः प्राक् युगस्यादित आरभ्य पर्वाण्यतिक्रान्तानि एकोनविंशतिः, ततः एकोनविंशतिधृत्वा पञ्चद- १२ प्राभूते प्तिवृत्तिःशभिर्गुण्यते, जाते द्वे शते पश्चाशीत्यधिक २८५, अक्षयतृतीयायां किल पृष्टमिति पर्वणामुपरि तिम्रस्तिथयः प्रक्षिप्यन्ते, २२प्राभूतमल)MAIजाते द्वे शते अष्टाशीत्यधिक २८८, तावति च काले भवमरात्राः पश्च भवन्ति, ततः पत्र पात्यन्ते, जाते द्वे शते भारत यशीत्यधिक २८३, ते द्वाभ्यां गुण्येते, जातानि पश्च शतानि षषष्ट्यधिकानि ५६५, तान्येकषष्टिसहितानि क्रियन्ते, ॥२१०॥ धिकरायजातानि पट् शतानि सप्तविंशत्यधिकानि ६२७, तेषां द्वाविंशेन शतेन भागहरण, लब्धाः पञ्च, ते च पनिभोग न सहन्तेलाधिकार Pइति न तेषां पद्धिर्भागहारः, शेषास्वंशा उद्धरम्ति सप्तदश, तेषामढ़े जाताः साड़ी अष्टौ, आगतं-पञ्च ऋतवोऽति- सू ७५ कारताः षष्ठस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गता नवमो वर्त्तते, तथा युगे द्वितीये दीपोत्सवे केनापि पृष्टं-11 कियन्त ऋतयोऽतिकान्ताः, को वा सम्प्रति वर्तते । तत्रैतावति काले पर्वाण्यतिक्रान्तान्येकत्रिंशत् , तानि पशदशभिर्गुण्यन्ते, जातानि चत्वारि शतानि पशषध्याधिकानि ४६५, अवमरावाश्चैतावति काले व्यत्यकामन्नष्टी, ततोऽष्टी पात्यन्ते, स्थितानि घोषाणि चत्वारि शतानि सप्तपशाशदधिकानि ४५७, तानि द्विगुणीक्रियन्ते, जातानि नव शतानि चतुर्दशोत्तराणि ९१४, तेष्वेकषष्टिभागप्रक्षेपे जातानि पश्चसप्तत्यधिकानि नव शतानि ९७५, तेषां द्वाविंशेन शतेन भागो दियते, लग्धाः सप्त, उपरिष्टादशा उद्धरन्ति एकविंशं शतं १२१, तस्य द्वाभ्यां भागे हते लब्धाः पष्टिः | ॥२१॥ सार्हाः, सप्तानां च ऋतूनां पतिर्भागे हते लब्ध एक एकः उपरिष्टात्तिष्ठति, आगत-एका संवत्सरोऽतिक्रान्त एकस्य च संवत्सरस्थोपरि प्रथम ऋतुः प्रावृड्रामाऽतिगतो, द्वितीयस्य च षष्टिदिनान्यतिक्रान्तानि, एकषष्टितमं वर्तते इति, एक दीप अनुक्रम [१०२-१०३] FarPranaimwan uncom ~425~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy