SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], --------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [७५] गाथा मापर्व-पर्वसङ्ग्यानं नियमात् पश्चदशसंगुणं कर्तव्य, पर्वणां पञ्चदशतिथ्यात्मकत्वात् , इयमत्र भावना-यद्यपि ऋतषः आषा ढादिप्रभवास्तथापि युग प्रवर्तते श्रावणबहुलपक्षप्रतिपद आरभ्य, ततो युगादितः प्रवृत्तानि यानि पर्वाणि तत्सया पशदशगुणा क्रियते, कृत्वा च पर्वणामुपरि या विवक्षितं दिनमभिव्याप्य तिथयस्तास्तत्र सतिप्यन्ते इत्यर्थः, ततो 'बावट्ठीभागपरिहीणं'ति प्रत्यहोरानमेकैकेन द्वापष्टिभागेन परिहीयमाणेन ये निष्पन्ना अवमरानास्तेऽप्युपचारात् नापष्टिंभागास्तैः || परिहीन पर्वसयानं कर्तव्यं, ततो 'दुगुणे'ति द्वाभ्यां गुण्यते, गुणयित्वा च एकषध्या युतं क्रियते, ततो द्वाविंशेन शतेन KIभाजिते सति यहग्धं तस्य पङ्गिर्भागे हते यच्छेषं स ऋतुरनन्तरातीतों भवति, येऽपि चांशा शेषा उद्धरितास्तेषां द्वाभ्यां भागे हते यालब्धं ते दिवसाः प्रवर्तमानस्य ऋतोतिब्या, एष करणगाथाक्षरार्थः । सम्पति करणभावना क्रियते, तत्र युगे| प्रथमे दीपोत्सवे केनापि पृष्ट-कः सूर्य रनन्तरमतीतः 1, को वा सम्प्रति वर्त्तते तत्र युगादितः सप्त पर्वाण्यभिकातानीति सप्त धियंते, तानि पञ्चदश भिर्गुण्यन्ते, जातं पश्चोत्तरं शत, एतावति र काले द्वावधमरात्रावभूतामिति द्वीप ततः पात्येते, स्थितं पश्चाभ्युत्तरं शतं १०३, तत् द्वाभ्यां गुण्यते, जाते द्वे शते षडुत्तरे २०६, तत्रैकषष्टिः प्रक्षिप्यते, जाते वे शते सप्तपश्यधिके २६७, तयोविंशेन शतेन भागो हियते, लब्धी दी, ती पतिर्भाग न सहेते इति न तयोः पतिMभांगहार, शेषास्वंशा उद्धरन्ति त्रयोविंशतिः, तेषामढ़ें जाता एकादश अर्द्ध च, सूर्यषुश्वाषाढादिकस्ततः आगत-1 द्वात्तु अतिक्रान्ती तृतीयश्च ऋतुः सम्प्रति वर्तते, तस्य च प्रवर्त्तमानस्य एकादश दिधसा अतिक्रान्ता द्वादशो वर्तते । इति, तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्ट-के ऋतवः पूर्वमतिक्रान्ताः ? को पा सम्प्रति वर्तते , तत्र प्रथा दीप अनुक्रम [१०२-१०३] ~424~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy