SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [११], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [७१] दीप अनुक्रम ४जेणं पढमस्स चंदसंबच्छरस्स आदी से णं पंचमस्स अभिवहितसंवच्छरस्स पजवसाणे अणंतरपच्छा कडे समये, तं समयं च णं चंदे केणं णक्खत्तेणं जोएति, ता उत्तराहिं आसाढाहिं, उत्तराणं चरमसमये, नातं समयं च णं सूरे केण णक्वत्तेणं जोएति ,ता पुस्सेणं, पुस्सस्स गं एकवीसं मुहत्ता तेतालीसं च बावट्टि-1 भागे मुहुत्तस्स बावट्ठिभागं सत्सद्विधा छेत्ता तेत्तीसं चुणिया भागा सेसा (सूत्रं ७१)॥ एकारसम पाहुड समत्तं ॥ | 'ता कहं ते इत्यादि, सा इति पूर्ववत्, कधं-केन प्रकारेण भगवन् ! त्वया संवत्सराणामादिराख्यात इति वदेत्, भगवानाह-तत्थ खलु इत्यादि, तत्र-संवत्सरविचारविषये खल्विमे पश्च संवत्सराः प्रज्ञप्ताः, तद्यथा-चन्द्रश्चन्द्रोऽभिवतिः चन्द्रोऽभिवद्धितः, एतेषां च स्वरूपं प्रागेवोपदर्शितं, भूयः प्रश्नयति–ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषां द पश्चानां संवत्सराणां मध्ये प्रथमस्य चान्द्रस्य संवत्सरस्य क आदिराख्यात इति वदेत् , भगवानाह-'ता जेण'मित्यादि, यत् पाश्चात्ययुगवर्तिनः पञ्चमस्याभिवतिसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः तस्मादनन्तरं पुरस्कृतो-भावी वः समयः स प्रथमस्य चन्द्रसंवत्सरस्यादिः, तदेवं प्रथमसंवत्सरस्यादिज्ञाता, सम्पति पर्यवसानसमयं पृच्छति–ता से - मित्यादि, ता इति पूर्ववत्, स प्रथमश्चान्द्रसंवत्सरः किंपर्यवसितः-किंपर्यवसान आख्यात इति वदेत् !, भगवानाह'ता जेण'मित्यादि, यो द्वितीयस्य चान्द्रसंवत्सरस्यादि:-आदिसमयस्तस्मादनन्तरो यः पुरस्कृतः-अतीतसमयः स प्रथमचान्द्रसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः, 'तं समयं च ण'मित्यादि, तस्मिंश्चान्द्रसंवत्सरपर्यवसानभूते समये चन्द्रः [९८] 4%ANAS % ~ 402~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy