SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [११], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [७१] सूर्यप्रज से गं तबस्स अभिवहितसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए । तं समयं च णं चंदे केणं णक्ख-18१० प्राभृते प्तिवत्तिःसणं जोएति 2. ता उत्तराहिं आसाढाहिं. उत्तराणं आसाहाणं तेरस मुहत्ता तेरस य वावडिभागा मुहत्तस्सामाभृत(मल०) बावहिभागं च सत्तद्विधा छेत्ता सत्तावीसं चुपिणया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोपाभृते युग एति , ता पुणवसुणा, पुणपसुस्स दो मुहत्ता छप्पणं बावट्ठिभागा मुहत्सस्स बावडिभागं च सत्तद्विधा छेत्सा सवत्सराणा ॥१९८॥ समाद्यान्तो सट्ठी चुपिणया भागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं चउत्थस्स चंदसंवच्छरस्स के आदी आहितेति। वदेज्जा?, ता जेणं तच्चस्स अभिवहितसंवच्छरस्स पजबसाणे से णं चउत्थस्स चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपनवसिते आहितेति वदेजा, ता जे णं चरिमस्स अभिववियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तं समयं च णं चंदे केणं णक्खतेणं जोएति ?, ता उत्तराहि आसाढाहिं, उत्तराणं आसाढणं चत्तालीसं मुहत्ता पत्तालीसं च धासहिभागा मुहत्तस्स वावट्ठिभागं च सत्तद्विधा छेत्ता चासही चुणियाभागा सेसा, तं समयं च णं सूरे केर्ण णक्यतेणं जोएति, ता पुणवसुणा, पुणवसुस्स अउणतीसं मुहुत्ता एकवीसं वावट्ठिभागा मुहुत्तस्स बावहिभाग च सत्तद्विधा ऐत्ता सीतालीसं चुणिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं पंचमस्स अभिव-IFID१९८॥ साहितसंबच्छरस्स के आदी आहिताति वदेजा,ताजेणं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे से णं पंचमस्सा अभिवहितसंवच्छरस्स आदी अणतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहितेति वदेज्जा, सा दीप अनुक्रम [९८] ~401~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy