SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ७०] दीप अनुक्रम [७] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) प्राभृतप्राभृत [२२], मूलं [ ७०] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. चंदे गतिसमावण्णए भवति तता णं इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गइसमावण्णे भवति तया णं इतरे सूरिए गइसमावण्णे भवति जता णं इतरे सूरिए गतिसमावण्णे भवति तथा णं इमेवि सुरिए गइसमावण्णे भवति, एवं गहेवि णक्खन्तेवि, ता जया णं इमे चंदे जुत्ते जोगेणं भवति तता णं इतरेवि चंदे जुत्ते जोगेणं भवति, जया णं इयरे चंदे जुप्ते जोगेणं भवइ तता णं इमेवि चंदे जुत्ते जोगेणं भवति, एवं सूरेवि गहेवि णक्ख सेवि, सतावि णं चंदा जुत्ता जोएहिं सतावि णं सूरा जुत्ता जोगेहिं सयावि णं गहा जुत्ता जोगेहिं सयावि णं नक्खत्ता जुता जोगेहिं दुहतोवि णं चंदा जुत्ता जोगेहिं दुहतोवि णं सुरा जुत्ता जोगेहिं दुहतोवि णं गहा जुन्ता जोगेहिं दुहतोवि णं णक्खत्ता जुत्ता जोगेहिं । मंडल सतसहस्सेणं अडाणउताए सतेहिं छेत्ता इथेस णक्खत्ते खेत्तपरिभागे णक्खत्तविजए पाहुडेति आहितेत्तियेमि (सूत्रं ७० ) | दसमस्स पालुडस्स बावीसतिमं पाहुडपाहुडं समन्तं ॥ दसमं च पाहुडे समत्तं ॥ 'ता जया णमित्यादि, ता इति पूर्ववत्, यस्मिन् कालेऽयं प्रत्यक्षत उपलभ्यमानो भरतक्षेत्रं प्रकाशयन् विवक्षितचन्द्रो विवक्षिते मण्डले इति गम्यते गतिसमापन्नो गतियुक्तो भवति तदा तस्मिन् काले इतरोऽपि - ऐरावत क्षेत्रं प्रकाशयन् विवक्षितश्चन्द्रः तस्मिन्नेव विवक्षिते मंडले गतिसमापन्नो भवति, एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं 'एवं गहेवि एवं नक्खन्तेविति एवं उक्तप्रकारेण ग्रहेऽपि द्वावालापको वक्तव्यौ नक्षत्रेऽपि च, तद्यथा- 'जया णं इमे गहे गइसमावने हवइ तथा णं इतरे वि गहे गइसमाने भवइ, ता जया णं इयरे गहे गइसमायने भवइ तथा णं इमेवि गहे गतिसमावण्णे Eucation International For Parts Only ~398~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy