________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६४-६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [६४-६६]
सूर्यप्रज्ञ- छेसा दुषत्तीसं भागे उवादिणावेत्ता एत्थणं से चंदे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं चंदस्स १० प्राभृते प्तिवृत्तिः पुणिमासिणिओ तेणेव अभिलावेणं अमावासाओ भणितवाओ बीइया ततिया दुवालसमी, एवं खलु २२प्राभृत(मल)लाएतेणुवाएणं ताते २ अमावासाठाणाते मंडलं चउघीसेणं सतेणं छेत्ता दुवीसं २ भागे उवादिणावेत्ता तंसि
प्राभृते देसंसि तं तं अमावासं चंदेण जोएति, ता एतेसि गं पंचण्हं संवच्छराणं चरम अमावासं चंदे कंसि
पूर्णिमामा॥१८॥
वास्थाः देसंसि जोएति ?, ता जंसिणं देसंसि चंदे चरिमं बावहि पुण्णिमासिणि जोएति, ताते पुषिणमासिणिट्ठाणाए|
सू६४& मंडलं चउधीसेणं सतेणं छत्तीसोलसभागे उक्कोवइत्ता एस्थ णं से चंदे चरिमं बावहि अमावासं जोएति
६५-६६ (सूत्रं ६५)ता एतेसि णं पंचण्हं संवच्छराणं पढमं सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे
चरिमं यावढि अमावासं जोएति ता ते अमावासट्ठाणाते मंडलं चउचीसेणं सतेणं छेत्ता चउणउतिभागे उवा-४ |यिणावेत्ता एत्थ णं से सूरे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं सूरियस्स पुण्णिमासिणीओ तेणेव अमावासाओवि, तंजहा-बिदिया तइया दुवालसमी, एवं खलु एतेणुवाएणं ताते अमावासहाणाते मंडलं चउचीसेणं सतेणं छेत्ता चउणउतिं २ भागे उवायिणावेत्ता ता जसिणं देसंसि सूरे चरिमं बावर्हि अमावास जोएति ताते पुणिमासिणिहाणाते मंडलं चचीसेणं सतेणं छेत्ता सत्तालीसंभागे उक्कोवइत्सा एत्थ णं से सूरे | ॥१८२॥ चरिमं बावढि अमावासं जोएति (सूत्रं १६)॥ 'ता एएसिणे'मित्यादि, ता इति-तत्र युगे एतेषामनन्तरोदितानां संवत्सराणां मध्ये प्रथमा पौर्णमासी सूर्यः कस्मिन् |
दीप अनुक्रम [९१-९३]]
~369~