SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६४-६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६४-६६] दीप अनुक्रम [९१-९३] राणं वोचं पुण्णिमासिणि सूरे कसि देसंसिजोएति?, ता जंसिणं देससि मुरे पढमं पुण्णिमासिणि जोएइताए पण्णिमासिणीठाणाओ मंडलं' चउवीसं सएण छेत्ता दो चउणवहभागे उवाइणावित्ता एस्थ णं से सूरे दोच. पुषणमासिणि जोएइ, ता एएसिणं पंचण्हं संघच्छराणं तच्चं पुषिणमासिणि सूरे कंसि देसंसि जोएइ, ता जसिणं देसंसि सूरे दोचं पुषिणमासिणि जोएति ताते पुण्णिमासिणिहाणाते मंडलं चउच्चीसं सतेणं छेसा चउ णउतिभागे उवातिणावेत्ता एत्थ णं से सरे तच्च पुणिमासिणि जोएति, ता एतेसिणं पंचण्हं संवच्छराणं दुवालसं पुषिणमासिणि० जोएति, ताते पुणिमासिणिहाणाते मंडलं चउद्दीसेणं सतेणं छेत्ता अट्टछत्ता|ले भागसते ज्वाइणावेत्ता, एस्थ णं से सूरे दुवालसमं पुषिणमासिणि जोएति, एवं खलु एतेणुवाएणं ताते &२ पुणिमासिणिहाणाते मंडलं चवीसेणं सतेण छेत्ता चउणउतिं २ भागे उवातिणावेत्ता तसिणं | देसंसि तं तं पुषिणमासिणि सूरे जोएति, ता एतेसि णं पंचहं संवच्छराणं परिमं वावडिं पुण्णिमासिणि सूरे | कसि देसंसि जोएतिी,ताजंबुहीवरसणं पाईणपडिणीयताए उदीणदाहिणायताए जीवाए मंडलं चउच्चीसेणंसएणं छेसा पुरच्छिमिसि चउभागमंडलंसि ससाथीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्टार सभागे उवादिणावेत्ता तिहिं भागेहि दोहिय कलाहिंदाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं वावर्हि । ४ पुषिणमं जोएति (सूत्रं ६४)।ता एएसिणंपंचण्ह संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएति ?, सैता जंसि णं देसंसि चंदे चरिमबावहिं अमावासं जोएति ताते अमावासहाणाते मंडलं चउबीसेणं सतेणं ~368~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy