SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक |[६१-६२] दीप अनुक्रम [८८-८९] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः ) प्राभृतप्राभृत [२२], मूलं [६१-६२] आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.. सूर्यप्रश १० प्राभृते २२ प्राभृत प्राभृते नक्षत्रसीमा गुणयित्वा द्वाषष्ट्या विभके ये अंशा उद्धरन्ति सा विवक्षिते दिने विवक्षित तिथिपरिसमाप्तिः, ततश्चतुश्चत्वारिंशत्तमायासिवृत्तिः ४ ममावास्यायां चिन्त्यमानायां त्रिचत्वारिंशचन्द्रमासा एकं च चन्द्रमासस्य पर्वावाप्यते, ततस्त्रिचत्वारिंशत्रिंशता गुण्यन्ते, ( मल० ) ₹ जातानि द्वादश शतानि नवत्यधिकानि १२९०, तत उपरितनाः पर्वगताः पश्चदश प्रक्षिष्यन्ते, जातानि त्रयोदश शतानि ॥ १७९ ॥ * पश्चोत्तराणि १३०५, तेषां द्वापट्या भागो हियते लब्धा एकविंशतिः, सा त्यज्यते, शेषास्तिष्ठन्ति त्रयः, ते एकपट्या गुण्यन्ते, जातं व्यशीत्यधिकं शतं १८३, तस्य द्वाषष्ट्या भागे हृते लब्धौ द्वौ तौ त्यक्तौ, शेषा तिष्ठत्येकोनषष्टिः ५९, आग- ४ विष्कंभादि तमेकोनषष्टिषष्टिभागास्तस्मिन् दिनेऽमावास्या । अमावास्यासु पौर्णमासीषु च नक्षत्रानयनार्थे प्रागुक्तमेव करणं, तत्र * सू ६१-६२ ध्रुवराशिः, षट्षष्टिर्मुहर्त्ता एकस्य च मुहूर्त्तस्य पश्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः ६६ तत्र चतुश्चत्वारिंशत्तमा अमावास्या चिन्तयितुमारब्धा, ततश्चतुश्चत्वारिंशता स गुण्यते, जातानि मुहूर्त्तानामेकोनत्रिंश- ४ च्छतानि चतुरुत्तराणि २९०४ एकस्य च मुहूर्त्तस्य द्वाषष्टिभागानां द्वे शते विंशत्यधिके २२० एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशत्सप्तषष्टिभागाः तत्र पुनर्वसुप्रभृतिकमुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंशदधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः ४४२ इत्येवंप्रमाणं शोध्यते, जातानि मुहूर्त्तानां चतुर्विंशतिः | शतानि द्वाषष्ट्यधिकानि २४६२ एकस्य च मुहूर्त्तस्य चतुःसप्तत्यधिकं शतं द्वाषष्टिभागानां १७४, ततोऽभिजिदादिसकनक्षत्रमण्डलशोधनकमष्टी शतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वषष्टिभागा एकस्य च द्वाप|ष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः ८१९ । २४ । ६६ इत्येवंप्रमाणं यावत्सम्भवं शोधनीयं तत्र त्रिगुणमपि शुद्धिमासा Education International For Parts Only ~363~ ॥ १७९ ॥ www.ora
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy