________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [६१-६२]
दीप अनुक्रम [८८-८९]]
सूर्यप्रज्ञ-18 खण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्का एकविंशतिर्भागाश्चन्द्रयोगयोग्याः, एकैकस्मिंश्च भागे त्रिंशझागपरिकल्पनादे- १० प्राभृते विवृत्तिःला कविंशतिस्त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तथा तत्र तेषां षट्पश्चाशतो नक्षत्राणां मध्ये यानि २२प्राभूत(मल०) तानि नक्षत्राणि येषां प्रत्येकं पञ्चोचरं सहनं सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः तानि द्वादश, तद्यथा-वे शतभिषजी प्राभते ।
जाव दो जेहाउ'त्ति यावच्छन्दकरणादेवं द्रष्टव्यं-'दो भरणीओ दो अदाओ दो अस्सेसाओ दो साईभो दो जेवाओ' नक्षत्रसीमा॥१७८॥ इति, तथाहि-एतेषां द्वादशानामपि नक्षत्राणां प्रत्येक सप्तपष्टिखण्डीकृतस्याहोरावगम्यस्य क्षेत्रस्य सत्काः सास्त्रिय
विष्कभादि
1 ६१-१२ खिंशदागाश्चन्द्रयोगे योग्यास्ततस्त्रयस्त्रिंशत् त्रिंशता गुण्यते जातानि नव शताति नवत्यधिकानि.९९०, अर्द्धस्थापि च त्रिंशता गुणयित्वा द्वाभ्यां भागे हते लब्धाः पञ्चदश १५, सर्वसङ्ख्यया जातं पश्चोत्तरं सहसं १००५, तथा तत्र तेषां षट्पश्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां वे सहस्र दशोचरे सप्तषष्टिभागत्रिंशभागानां सीमाविष्कम्भस्तानि त्रिंशत्, तद्यथा-द्वी श्रवणी 'जाय दो पुवासाढाइति यावच्छब्दादेवं पाठो द्रष्टव्यः-दो घणिट्टा दो पुषभश्वया दो रेवई
दो अस्सिणी दो कत्तिया दो मिगसिरा दो पुस्सा दो मघा दो पुवफग्गुणीओ दो हत्था दो चित्ता दो अणुराहा दो मूला दो। जापुवासाढा'इति, तथाहि-एतानि नक्षत्राणि समक्षेत्राणि, तत एतेषां सक्षपष्टिखण्डीकृतस्थाहोरावगम्यस्य क्षेत्रस्य सत्काः परि-14
मा॥१७८॥ *पूर्णाः सप्तपष्टिभागाः प्रत्येकं चन्द्रयोगयोग्याः, तेन सप्तपष्टिस्त्रिंशता गुण्यते, जाते द्वे सहने दशोत्तरे इति, तथा तत्र
तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येक त्रीणि सहस्राणि पश्चदशोत्तराणि सप्तपष्टित्रिंशदा-12 गानां सीमाविष्कम्भस्तानि द्वादशश, तद्यथा-वे उचरे प्रोष्ठपदे 'जाव दो उत्तरासाबा' इति यावच्छन्दकरणादेवाला
~361~