________________
आगम
(१६)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम [२१]
प्राभृत [१] मुनि दीपरत्नसागरेण संकलित.
सूर्यप्रज्ञ
तिवृत्तिः
( मल०)
॥ १५ ॥
सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्तिः)
Ja Education International
मूलं [११]
प्राभृतप्राभृत [१], आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीत वृत्तिः
स्यैकषष्टिभागशतानि रजनिक्षेत्रस्य निर्वेष्ट्य- हापयित्वा दिवसक्षेत्रस्य च तान्येव त्रीणि षट्षष्टानि मुतैकपष्टिभागशतानि अभिव चारं चरति, तदा णमिति वाक्यालङ्कारे उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्त उत्कर्षकः- उत्कृष्टोऽष्टादशमुहूर्षो २ दिवसो भवति जघन्या च द्वादशमुहूर्त्ता रात्रिः, एतद् द्वितीयं षण्मासं, यदिवा एषा द्वितीया षण्मासी, सूत्रे पुंस्खनिर्देश ॐ आर्षत्वात्, एष षट्षष्ट्यधिकत्रिशततमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानभूतः, 'एप' एवंप्रमाण आदित्यसंवत्सरा, एष षट्षष्ट्यधिकत्रिशततमोऽहोरात्रः 'आदित्यस्य' आदित्यसम्बन्धिनः संवत्सरस्य पर्यवसानम् । सम्प्रत्युपसंहारमाह'इह खलु तस्सेव' मित्यादि, यस्मादेवं 'इति' तस्मात्कारणात्तस्यादित्यस्य - आदित्य संवत्सरस्य मध्ये 'एवं उत्केन प्रकारेण 'सकृद् एकवारमष्टादशमुत्त दिवसो भवति सकृच्चाष्टादशमुहर्त्ता रात्रिः, तथा सकृद् द्वादशमुत्तों दिवसो भवति सकृच्च द्वादशमुहूर्त्ता रात्रिः, तत्र प्रथमे षण्मासे अस्त्यष्टादशमुहूर्त्ता रात्रिः, सा च प्रथमषण्मासपर्यवसानभूतेऽहोरात्रे, नत्वष्टादशमुत्तों दिवसः, तथा अस्ति तस्मिन्नेव प्रथमे षण्मासे द्वादशमुहूर्ती दिवसः, सोऽपि प्रथमषण्मासपर्यवसानेऽहोरा, नतु द्वादशमुहूर्त्ता रात्रिः, द्वितीये षण्मासेऽस्त्येतद् यदुत अष्टादशमुहूर्त्ता दिवसो भवति, स च द्वितीयषण्मासपर्यवसानभूतेऽ-होरात्रे नत्यष्टादशमुहूर्त्ता रात्रिः, तथा अस्त्येतत् यदुत तस्मिन्नेव द्वितीयपणमासे अस्ति द्वादशमुहर्त्ता रात्रिः, साऽपि तस्मिन्नेव द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे, न पुनरस्त्येतत् यदुत द्वादशमुहूर्तो दिवसो भवतीति, तथा प्रथमे वा पण्मासे नास्त्येतत् यदुत पञ्चदशमुहर्त्ता दिवसो भवति, नाप्यस्त्येतत् यदुत पञ्चदशमुहूर्त्ता रात्रिः, किं सर्वथा नेत्याह- नान्यत्र - रात्रिन्दिवानां वृध्यपवृद्धेरन्यत्र न भवति, रात्रिन्दिवानां तु वृद्ध्यपवृद्धौ च भवत्येव पञ्चदशमुहूर्त्ता रात्रिः पश्चदशमुहन्त दिवसः, ते च वृक्ष
For Penal Use Only
~ 35~
१ प्राभूते १ प्राभृत प्रभू
॥ १५ ॥
wor