SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [48] दीप अनुक्रम [७७] प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [२०], मूलं [ ५६ ] आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः ॥१५९॥ सूर्यप्रज्ञ- पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे १, राशित्रयस्थापना - १२४ । ६७ । २ । अत्रान्त्येन राशिना मध्यसिवृत्तिः राशिर्गुण्यते, जातं चतुस्त्रिंशदधिकं शतं १३४, तस्याद्येन राशिना चतुर्विंशत्यधिकशतरूपेण भागो हियते, लब्ध एको ( मल० ) + नक्षत्रपर्यायः, स्थिताः शेषा दश, तत एतान् नक्षत्रानयनायाष्टादशभिः शतैः त्रिंशदधिकः सप्तषष्टिभागैर्गुणविष्याम इति ॐ गुणकारच्छेदराश्योर नापवर्त्तना, जातो गुणकार शिव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिष्टि: ६२, तत्र दश नवभिः शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातान्ये कनवतिः शतानि पञ्चाशदधिकानि ९१५०, तेभ्यस्त्रयोदश शतानि उत्तराण्यभिजितः शुद्धानि, स्थितानि पश्चादष्टसप्ततिः शतानि अष्टाचत्वारिंशदधिकानि ७८७८, तत्र द्वापष्टिरूपछेदराशिः सप्तषष्ट्या गुण्यते, जातान्ये कचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, तैर्भागो हियते, लब्धमेकं श्रवणरूपं नक्षत्रं, शेषाणि तिष्ठन्ति षटूत्रिंशच्छतानि चतुर्नवत्यधिकानि ३६९४, एतानि मुहर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातमेकं दक्षं दश सहस्राणि अष्टौ शतानि विंशत्युत्तराणि ११०८२०, तेषां छेदराशिना भागे हृते लब्धाः पविंशतिर्मु हूत्त: २६, शेषाणि तिष्ठन्ति षोडशोत्तराणि अष्टाविंशतिः शतानि २८१६, एतानि द्वाषष्टिभागानयनार्थ द्वापट्या गुणयितव्यानि तत्र गुणकारच्छेद्यराश्योद्वपट्याऽपवर्त्तना, तत्र गुणकारराशिरेककरूपो जात छेदराशिः सप्तषष्टिः, तत्रैकेन उपरितनो राशिर्गुणितो जातस्तावानेव तस्य सप्तषट्या भागे हुते लब्धा द्वाचत्वारिंशत् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागी, आगतं द्वितीयं पर्व धनिष्ठा नक्षत्रस्य पविंशतिं मुहूर्त्तान् एकस्य च मुहूर्त्तस्य द्वाचत्वारिंशतं द्वापष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागी भुक्त्वा समाप्तिमुपगच्छति, एवं शेषेष्वपि पर्वसु सर्वाणि नक्ष Education Internation For Park Lise Only ~323~ १० प्राभृते २० प्राभृतप्राभृते युगसंवत्स राः सू५६ पर्वकरणानि ॥ १५९ ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy