SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [५६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६] दीप लभामहे १, राशित्रयस्थापना-१२४ । ६७।१। अत्र चतुर्विशत्यधिकशतरूपो राशिः प्रमाणभूतः, सप्तषष्टिरूपः फल, तत्रान्त्येन राशिना मध्यराशिगुण्यते, जातस्तापानेव, तस्यायेन राशिना चतुर्विशत्यधिकेन शतेन भागहरण, स च स्तोकत्वाद् भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैत्रिंशदधिकैः सप्तपष्टिभागरूपैर्गुणयिष्याम इति गुणकार छेदराश्योर.नापवर्त्तना, जातो गुणकारराशिव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिषिष्टिः ६२, तत्र सप्तषष्टिर्न-1 वशतैः पञ्चदशोत्तरैर्गुण्यते, जातान्येकषष्टिः सहस्राणि त्रीणि शातानि पञ्चोत्तराणि ६१३०५, एतस्मादभिजितखयोदश शतानि वृत्तराणि शुद्धानि, स्थितानि शेषाणि पष्टिसहस्राणि व्युत्तराणि ६०००३, तत्र छेदराशिषिष्टिरूपः सप्तपट्या गुण्यते। जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशदधिकानि ४१५४, तैर्भागो हियते, लब्धाश्चतुर्दश १४, तेन श्रवणादीनि पुष्य-18 पर्यन्तानि चतुर्दश नक्षत्राणि शुद्धानि, शेषाणि तिष्ठन्ति अष्टादश शतानि सप्तचत्वारिंशदधिकानि १८४७, एतानि मुहूनियनाथ त्रिंशता गुण्यन्ते, जातानि पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि पशोत्तराणि ५५४१०, तेषां भागे हृते लन्धास्त्रयोदश मुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दश शतानि अष्टोत्तराणि १४०८, एतानि द्वापष्टिभागानयनार्थ द्वाषट्या गुणयितव्यानीति गुणकारच्छेदराश्योपियाऽपवर्त्तना क्रियते, तत्र गुणकारराशिर्जात एककश्छेदराशिः सप्तषष्टिः, एकेन च गुणित उपरितनो राशिर्जातस्तावानेव, तस्य सप्तषष्ट्या भागे हृते लब्धा एकविंशतिः २१, पश्चादवतिष्ठते एकः सप्तषष्टिभागः एकस्य च द्वापष्टिभागस्य, आगतं प्रथमपर्व अश्लेषायाखयोदश मुहूर्तान् एकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागान् एकस्य च द्वाषष्टिभागस्यैकं सप्तपष्टिभागं भुक्त्वा समाप्तमिति, तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टिः SAMROSS अनुक्रम [७७] ~322~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy