SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [१५], -------------------- मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक इत्यर्थः, भगवन् ! ते त्वया रात्रितिथय आख्याता इति वदेत् , भगवानाह–ता एगमेगस्स ण'मित्यादि, ता इति प्राग्वत्, पंकैकस्य पक्षस्य पञ्चदश पञ्चदश रात्रितिधयः प्रज्ञप्ताः, तद्यथा-प्रथमा उग्रवती द्वितीया भोगवती तृतीया || यशोमती चतुर्थी सर्वसिद्धा पश्चमी शुभनामा ततः पुनरपि षष्ठी उग्रवती सप्तमी भोगवती अष्टमी यशोमती नवमी सर्वसिद्धादशमी शुभनामा ततः पुनरप्येकादशी उग्रवती द्वादशी भोगवती त्रयोदशी यशोमती चतुर्दशी सर्वसिद्धा | पञ्चदशी शुभनामा, एवमेताख्रिगुणास्तिथयः, एवमेतानि त्रिगुणानि तिथिनामानीत्यर्थः, सर्वासां रात्रीणां-रात्रितिथीनां | वाचकानीति शेषः ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य पञ्चदशं प्राभृतमाभृतं समाप्तम् ॥ [४९) दीप अनुक्रम 1543 [६८] तदेवमुक्त दशमस्य प्राभृतस्य पश्चदशं प्राभृतप्राभूतं, सम्प्रति षोडशमारभ्यते, तस्य चायमर्थाधिकारः--यथा 'गोत्राणि | वक्तव्यानी'ति ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते गोता आहिताति वदेजा?, ता एतेसि णं अट्ठावीसाए णवत्ताणं अभियी णक्खत्ते किंगोते?, |ता मोग्गल्लायणसगोते पण्णत्ते, सवणे णक्खत्ते किंगोते पण्णते, संखायणसगोते पण्णत्ते, धणिहाणक्खते | किंगोत्ते पं०१, अग्गतावसगोत्ते पं०, सतभिसयाणक्खत्ते किंगोसे पण्णते ?, कण्णलोयणसगोत्ते पं०, पुवा|पोट्ठवताणक्खत्ते किंगोत्ते पण्णते?, जोउकपिणयसगोते पण्णते, उत्सरापोहवताणक्खत्ते किंगोते पण्णत्ते, धणंजयसगोसे पण्णसे, रेवतीणक्खत्ते किंगोते पण्णत्ते ? पुस्सायणसगोते पण्णत्ते, अस्सिणीनक्खसे किंगोते ४ अथ दशमे प्राभृते प्राभृतप्राभृतं- १५ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १६ आरभ्यते ~ 304~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy