SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यमज्ञ-18 तिवृत्तिः (मल. प्रत सूत्रांक [४५] ॥१३९॥ दीप इया चंदमंडला पन्नता, गोयमा ! जवुद्दीवे दीवे असीय जोयणसयं ओगाहित्ता एत्थ थे पंच चंदमंजला पण्णत्ता, १.प्राभूते लवणे णं भंते ! समुद्दे केवइयं ओगाहित्ता केवड्या चंदमंडला पण्णत्ता, गोयमा ! लवणे णं समुद्दे तिणि तीसाई जो-४११माभृतयणसयाई ओगाहित्ता एत्थ णं दस चंदमंडला पण्णत्ता, एवामेव सपुषावरेणं जंबुद्दीवे लवणे य पन्नरस चंदमंडला प्राभृते भवन्तीति अक्खाय" 'ता' इत्यादि, 'ता' इति तत्र-एतेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये 'अत्थि' त्ति सन्ति तानि | लमागे चन्द्रमण्डलानि यानि सदा नक्षत्रैरविरहितानि, तथा सन्ति तानि चन्द्रमण्डलानि यानि सदा नक्षत्रविरहितानि, तथा| सू४५ सन्ति तानि चन्द्रमण्डलानि यानि रविशशिनक्षत्राणां सामान्यानि-साधारणानि, किमुक्तं भवति ?-रविरपि तेषु मण्डलेषु गच्छति शश्यपि नक्षत्राण्यपीति, तथा सन्ति तानि चन्द्रमण्डलानि यानि सदा आदित्याभ्यां सूत्रे द्वित्वेऽपि बहुवचनं माकृतत्वात् विरहितानि, येषु न कदाचिदपि द्वयोः सूर्ययोर्मध्ये एकोऽपि सूर्यो गच्छतीति भावः, एवं भगवता सामान्येनोके भगवान् गौतमो विशेषावगमननिमित्तं भूयः प्रश्नयति-ता एएसिण'मित्यादि सुगर्म, भगवानाह-'ता एएसिण'मित्यादि, ता इति पूर्ववत् एतेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि णमिति प्राग्वत् सदा नक्षत्रैरविरहितानि तान्यष्टौ, तद्यथा-'पढमे चंदमंडले' इत्यादि, तत्र प्रथमे चन्द्रमण्डले अभिजिदादीनि द्वादशहू नक्षत्राणि, तथा च तत्सङ्ग्रहणिगाथा-'अभिई सवण धणिवा सयभिसया दो य होंति भद्दवया । रेवइ अस्सिणी भरणी Fi॥१३॥ दो फरगुणि साइ पढममि ॥१॥ तृतीये चन्द्रमण्डले पुनर्वसुमधे पष्ठे चन्द्रमण्डले कृत्तिका सप्तमे रोहिणीचित्रे अष्टमेA विशाखा दशमे अनुराधा एकादशे ज्येष्ठा पश्चदशे मृगशिर आपुष्यो अश्लेषा हस्तो मूलः पूर्वाषाढा उत्तराषाढा च, % अनुक्रम [१५] For P OW ~ 283~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy