SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [४४] दीप अनुक्रम [ ५४ ] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः ) प्राभृतप्राभृत [११], मूलं [४४] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञ चंदस्स दाहिणेणवि उत्तरेणवि पमर्द्दपि जोयं जोएंति ते णं सत्त, तंजहा - कतिया रोहिणी पुणवसू महा शिवृत्तिः 2 चित्ता बिसाहा अणुराहा, तत्थ जे ते नक्खत्ता जे णं चंदस्स दाहिणेणवि पमपि जोयं जोएंति ताओ णं ( मल० ) ू दो आसाढाओ सबबाहिरे मंडले जोयं जोष॑सु वा जोएंति वा जोएस्संति वा, तत्थ जे ते णक्खते जे णं सदा ॥१३७॥ चंदस्स पमदं जोयं जोएंति, सा णं एगा जेट्ठा ( सूत्रं ४४ ) ॥ 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं १-केन प्रकारेण नक्षत्राणां दक्षिणत उत्तरतः प्रमर्द्दतो यदिवा सूर्यनक्षत्रेविरहिततया अविरहिततया चन्द्रस्य मार्गाः- चन्द्रस्य मण्डलगत्या परिभ्रमणरूपा मण्डलरूपा वा मार्गा आख्याता इति वदेत्, भगवानाह - 'ता एएसि णमित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्तीति निपातत्वादार्थत्वाद्वा सन्ति तानि नक्षत्राणि यानि णमिति वाक्यालङ्कारे सदा चन्द्रस्य दक्षिणेन-दक्षिणस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति-कुर्वन्ति, तथा सन्ति तानि नक्षत्राणि यानि सदा चन्द्रस्य उत्तरेण-उत्तरस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि स्थितानि उत्तरस्यामपि दिशि स्थितानि योगं युञ्जन्ति, प्रमर्द्दमपि - प्रमर्द्दरूपमपि योगं कुर्वन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति प्रमरूपमपि योगं युञ्जन्ति, अस्ति तन्नक्षत्रं यत्सदा चन्द्रस्य प्रमर्द्दरूपं योगं युनक्ति, एवं सामान्येन भगवतोके भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति- 'ता एएसि ण'मित्यादि, सुगमं, भगवानाह - 'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि सदा चन्द्रस्य दक्षिणस्यां Education International For Parts Only ~279~ १० प्राभृते ११ प्राभूतप्राभृते चन्द्रम णमार्गः ग्रं सू ४४ ॥१३७॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy