SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१०], --------------------- मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: 3- % & प्रकाश्यवस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति, शेषं सुगमम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य दशमं प्राभृतप्राभृतं समाप्तम् ।। प्रत सूत्रांक % [४३] %45 तदेवमुक्तं दशमस्य प्राभृतस्य दशमं प्राभृतप्राभृत, साम्प्रतमेकादशमारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्राण्यधिकृत्य चन्द्रमार्गा वक्तव्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह. ता कहं ते चंदमग्गा अहितेति वदेजा, ता एएसिणं अट्ठावीसाए णक्खताणं अस्थि णवत्ता जे णं सता चंदस्स दाहिणेणं जो जोएंति, अस्थि णक्खत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अत्धि ४ णक्वत्ता जे गं चंदस्स दाहिणेणवि उत्तरेणवि पमईपि जोयं जोएंति, अस्थि णक्खसा जे णं चंदस्स दाहि णवि पमपि जोयं जोएंति, अस्थि णक्खत्ते जेणं चंदस्स सदा पमई जोअंजोएंति, ता एएसिणं अट्ठावीसाए। नक्षत्साणं कतरे नक्षत्सा जे णं सता चंदस्स दाहिणणं जोयं जोएंति, तहेव जाच कतरे नक्खत्ता जे गं सदा चंदस्स पमई जोयं जोएंति ?, ता एतेसि णं अहावीसाए नक्खत्ताणं जे णं नक्खत्ता सया चंदस्स दाहि-8 गण जोयं जोएंति ते णं छ, तं०-संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो, तत्थ जे ते णक्खत्ता जे णं सदा चंदस्स उत्तरेणं जोयं जोएंति,ते गं बारस, तंजहा-अभिई सवणो धणिट्ठा सतभिसया पुषभदवया उत्तरा-18 पोट्टषता रेवती अस्सिणी भरणी पुषाफग्गुणी उत्तराफग्गुणी साती १२, तस्थ जे ते णक्खत्ता जे गं KHARE दीप अनुक्रम [१३] * 4% FarPranaamymucom अथ दशमे प्राभृते प्राभृतप्राभृतं- १० परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- ११ आरभ्यते ~ 278~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy