________________
आगम
(१६)
प्रत
सूत्रांक
[४३]
दीप
अनुक्रम [ ५३ ]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [१०],
मूलं [४३]
प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
पौरुषी भवति, इदं च पौरुषीपरिमाणं व्यवहारत उक्त, निश्चयतः सार्दैखिशता अहोरात्रैश्चतुरङ्गुला वृद्धिर्हानिर्वा वेदि तव्या, तथा च निश्चयतः पौरुषी परिमाणप्रतिपादनार्थमिमाः पूर्वाचार्यप्रदर्शिताः करणगाथा: - "पवे पन्नरसगुणे तिहि सहिए पोरिसीऍ आणयणे । छलसीयसयविभत्ते जं लद्धं तं वियाणाहि ॥ १ ॥ जइ होइ विसमलर्द्ध दक्खिणमयणं ठवि जा नायवं । अह हवइ समं लद्धं नायर्व उत्तरं अथणं ॥ २ ॥ अयणगए तिहिरासी चतुग्गुणे पक्षपाय भइयवं । जं लद्धमंगुलाणि खयवुडी पोरुसीए उ ॥ ३ ॥ दक्खिणबुडी दुपया अंगुलयाणं तु होइ नायवा । उत्तर अयणे हाणी कायवा चउहि | पाहिं ॥ ४ ॥ सावण बहुलपडिवया दुपया पुण पोरिसी धुवा होइ । चत्तारि अंगुलाई मासेणं बहुए तत्तो ॥ ५ ॥ इकचीसइ भागा तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे वुट्टी जाव उ चत्तारि उ पयाई ॥ ६ ॥ उत्तर अथणे हाणी चढहिं पायाहि जाव दो पाया। एवं तु पोरिसीए बुद्धिखया हुंति नायथा ॥ ७ ॥ वुट्टी वा हाणी वा जावइया पोरिसीए दिट्ठा उ । ततो दिवसगएणं जं लद्धं तं खु अयणगयं ॥ ८॥” एतासां क्रमेण व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुषी परिमाणं ज्ञातुमिष्यते ततः पूर्व युगादित आरभ्य यानि पर्वाण्यतिक्रान्तानि तानि प्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथेर्याः प्रागतिक्रान्तास्तिथयस्ताभिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो हियते, इह एकस्मिन्नयने प्रयशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां पडशीत्यधिकं शतं भवति, ततस्तेन भागहरणं भागे च हृते यलब्धं तद्विजानीहि सम्यगवधारयेत्यर्थः । तत्र यदि लब्धं विषमं भवति यथा एकत्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवर्त्ति दक्षिणमयनं ज्ञातव्यं, अथ भवति लब्धं समं तद्यथा-द्विकश्चतुष्कः पङ्कोऽ
Education International
.
For Parts Only
~272~