SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [१०], -------------------- मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४३] ॐ+ दीप अनुक्रम [१३] सूर्यप्रज्ञ- सूर्योऽनु-प्रतिदिवस परावर्तते, किमुक्तं भवति ।-श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्कान्त्या १.प्राभृते तथा कथञ्चनापि परावर्त्तते यथा तस्य श्रावणमासस्य पर्यन्ते चतुरहुलाधिका द्विपदा पौरुषी भवति, तदेवाह-तस्स ण- ९प्राभृत. (मल०) मित्यादि, तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चाङ्गलानि पौरुषी भवति, 'ता वासाण'मित्यादि, ता इति प्राभूते ॥१३३॥ पूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति', अस्य वाक्यस्य नक्षत्रताराभावार्थः प्राग्वभावनीया, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत , चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शत-| ग्रं सू४२ १.प्रा० भिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदा 'च, तत्र धनिष्ठा तस्मिन् भाद्रपदे मासे प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमने १.प्रा० नाहोरात्रपरिसमापकतया नयति, तदनन्तरं शतभिषक्नक्षत्रं सप्ताहोरात्रान् ततः परमष्टावहोरात्रान् पूर्वपोष्टपदा तदन-12 मासनेतृ० न्तरमेकमहोरात्रमुत्तरप्रोष्ठपदा, एवमेनं भाद्रपदं मासं चत्वारि नक्षत्राणि नयन्ति, 'तस्सि च ण'मित्यादि, तस्मिंश्च नक्षत्र णमिति वाक्यालङ्कारे, मासे भाद्रपदे अष्टाङ्गलपौरुध्या-अष्टाहुलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवस परावर्त्तते, सू ४३ अत्राप्यय भावार्थ:-भाद्रपदे मासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्क्रान्त्या तथा कथमपि परावर्त्तते ट्रायथा तस्य भाद्रपदस्य मासस्यान्ते अष्टालिका पौरुषी भवति, एतदेवाह-'तस्स ण'मित्यादि सुगम, एवं शेषमासगता-1 न्यपि सूत्राणि भावनीयानि, नवरं 'लेहत्थाई तिम्नि पयाईन्ति रेखा-पादपर्यन्तवर्जिनी सीमा तत्स्थानि त्रीणि पदानि ॥१३॥ पीरुपी भवति, किमुक्तं भवति -परिपूर्णानि त्रीणि पदानि पौरुषी भवति, एषा चतुरङ्कला प्रतिमासं वृद्धिस्तावदवसेया यावत्पौषो मासा, तदनन्तरं प्रतिमासं चतुरला हानिर्वक्तव्या, सा च तावत् यावदापाढो मासः, तेनापानपर्यन्ते द्विपदा B5 ~ 271~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy