SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यमज्ञ प्रत सूत्रांक ॥१२८॥ [३९] सिया'इत्यादि, निश्चयतः पुनः कुलादियोजना मागुतं चन्द्रयोगमधिकृत्य स्वयं परिभावनीया ।। इति श्रीमलयगिरि १०प्राभूवे प्तिवृत्तिःविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभूतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् ।। ७ग्राभृत(मल०) | प्राभृतं तदेवमुक्त दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं, सम्प्रति सक्षममारभ्यते, तस्य चायमर्थाधिकार:-'पौर्णमास्यमावा पूर्णिमामाप्रति सक्षममारभ्यत, तस्य चायमथाधिकारः-'पाणमास्यमावा-पावास्या सचिन स्यानां चन्द्रयोगमधिकृत्य सन्निपातो वक्तव्यः' ततस्तद्विपयं प्रश्नसूत्रमाह पातः सू४० ता कहं ते सण्णिवाते आहितेति वदेजा , ता जया णं साविट्ठीपुषिणमा भवति तता णं माही अमावासा भवति, जया णं माही पुण्णिमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुट्ठवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति, जया णं फग्गुणी पुषिणमा भवति तता णं पुट्ठवती| अमावासा भवति, जया णं आसाई पुषिणमा भवति तता णं चेत्ती अमावासा भवति, जया णं चित्तीस पुण्णिमा भवति तया णं आसोइ अमावासा भवति, जया णं कत्तियी पुषिणमा भवति तता णं वेसाही| अमावासा भवति, जता णं वेसाही पुषिणमा भवति तता णं कत्तिया अमावासा भवति, जया णं मग्गसिरी पुषिणमा भवति तता णं जेवामूले अमावासा भवति, जता णं जेट्ठामूले पुषिणमा भवति तता णं मग्ग M ॥१२८॥ |सिरी अमावासा भवति, जता णं पोसी पुषिणमा भवति तता णं आसाढी अमावासा भवति, जता णं आ-1 साढी पुषिणमा भवति तता णं पोसी अमावासा भवति (सूत्रं४०)दसमस्स पाहुडस्स सत्तम पाहुडपाहु समत्त। SHRESEARSHA +565555 दीप अनुक्रम [४९] % JAIMEaratiminumational अथ दशमे प्राभृते प्राभृतप्राभृतं- ६ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं-७ आरभ्यते ~ 261~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy