SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१], ------------------- मूलं [३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३२]] दीप वाते आहितेति वदेज्जा !, तत्य खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तत्धेगे एवमाइंसु ता सव्वेवि णं णक्खत्ता कत्तियादिया भरणिपजवसाणा एगे एवमाहंसु, एगे पुण एवमाइंसु, ता सबेवि णं णक्खत्ता महादीया अस्सेसपज्जवसाणा पण्णत्ता, एगे एवमाहंसु, एगे पुण एवमाइंसु, ता सबेवि णं णक्वत्ता घणिहादीया सवणपज्जयसाणा पण्णत्ता, एगे एवमाहंसु ३, एगे पुण एवमासु, ता सब्वेवि गं णक्खत्ता अस्सिणीआदीया रेवतिपज्जवसाणा प०, एगे एवमासु ४, एगे पुण एवमाहंसु-सब्वेविणं णक्खत्ताभरणीआदिया अस्सिणीपज्जवसाणा एगे एवमासु । वयं पुण एवं वदामो, सचेवि णं णक्वत्ता अमिईआदीया उत्तरा साढापजवसाणा पं०२०-अभिईसवणो जाव उत्तरासादा।। (सूत्रं ३२) दसमस्स पढम पाहुडपाहुई समत्तं ।।४ &ा 'ता जोगेति बत्थुस्से'त्यादि, ता इति आस्तां तावदन्यत्कथनीयं सम्प्रत्येतावदेव कथ्यते-योग इति वस्तुनो नक्षत्रजातस्य 'आवलिकानिवायो'त्ति आवलिकया क्रमेण निपातः-चन्द्रसूर्यैः सह सम्पात आख्यातो मयेति वदेत् स्वशिप्येभ्यः, एवमुक्त भगवान् गौतमः पृच्छति-'ता कहते' इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण भगवान् त्वया योग इति योगवस्तुनो-नक्षत्रजातस्यावलिकानिपातः स आख्यात इति वदेत् , भगवानाह-तस्थ खलु'इत्यादि, तत्र-तस्मिन्नक्षत्रजातस्यावलिकानिपातविषये खल्विमाः पञ्च प्रतिपत्तयः-परतीथिकाभ्युपगमरूपाः प्रज्ञप्ता,तद्यथा-तत्र-तेषां पञ्चानां परतीथिकानां मध्ये एके परतीर्थिका एवमाहुः-ता इति पूर्ववत् सर्वाण्यपि नक्षत्राणि कृत्तिकादीनि भरणिपर्यवसानानि प्रज्ञतानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात, अत्रैवोपसंहारः-'एगे एवमासु' १, एवं शेषप्रतिपत्तिचतुष्टयगता अनुक्रम [४२] AREasatirinternational अथ दशमे प्राभृते प्राभृतप्राभृतं-१ आरभ्यते ~ 204~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy