SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [३१] दीप अनुक्रम [४१] प्राभृत [९] मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञशिवृत्तिः ( मल० ) ॥ ९९ ॥ ビビ सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [-] मूलं [३१] आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः रसूत्रं ज्ञातव्यं तच्चैवम्— 'चिपोरिसी णं छाया किं गए वा सेसे वा १, ता छन्भागगए वा सेसे वा, ता अड्डाइज्जपोरिसी णं छाया किंगए वा सेसे वा ?, ता सत्तभागगए वा सेसे वा' इत्यादि, एतच्च एतावत् तावत् यावत् 'ता उगुणही त्यादिसुगमं, सातिरेकै कोनषष्टिपौरुषी तु छाया दिवसस्य प्रारम्भसमये पर्यन्तसमये वा, तत आह- 'ता नत्थि किंचि गए वा ४ सेसे वा' इति, सम्प्रति छायाभेदान् व्याचष्टे - 'तत्थे'त्यादि, तत्र तस्यां छायायां विचार्यमाणायां खल्वियं पञ्चविंशतिविधाः छायाः प्रज्ञष्ठाः ?, तद्यथा 'खंभछाये' त्यादि, प्रायः सुगमं, विशेषव्याख्यानं चामीषां पदानां शास्त्रान्तराद्यथासम्प्रॐ दायं वाच्यं, गोलछायेत्युक्तं ततस्तामेव गोलछायां भेदत आह- 'तत्थे' स्यादि, तत्र - तासां पञ्चविंशतिच्छायानां मध्ये खल्वियं गोलछाया अष्टविधा प्रज्ञता, तथथा - 'गोलछाया' गोलमात्रस्य छाया गोल्छाया, अपार्द्धस्य-अर्द्धमात्रस्य गोलस्य छाया अपार्द्धगोलछाया, गोलानामावलिर्गेौलाव लिस्तस्या छाया गोलावलिच्छाया अपार्द्धायाः - अपार्द्धमात्राया गोलावलेछाया अपार्द्धगोलावलिच्छाया, गोलानां पुञ्जो गोलपुजो गोलोत्कर इत्यर्थः तस्य छाया गोलपुञ्जछाया, अपार्द्धस्य- अर्द्धमात्रस्य गोलपुञ्जस्य छाया अपार्द्धगोल पुञ्जच्छाया। इति श्रीमलय गिरिविरचितायां सूर्यप्रज्ञप्तिदीकायां नवमं प्राभृतं समाप्तम् ।। तदेवमुक्तं नवमं प्राभृतं सम्प्रति दशममारभ्यते, तस्य चायमर्थाधिकासे यथा 'योग इति किं भगवन् ! त्वया समाख्यायते' इति, ततस्तद्विषयनिर्वचन सूत्रमाह- ता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेज्जा, ता कहं ते जोगेति वत्थुस्स आवलियाणि Education Internation अत्र नवमं प्राभृतं परिसमाप्तं For Penal Use Only अथ दशमं प्राभृतं आरभ्यते ~ 203~ ९ प्राभूते पौरुषीछाया सू ३१ ल ॥ ९२॥ ॥ wor
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy