SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [५], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: न्तरगताम्-घरमलेश्याविशेषसंस्पर्शिनः पुद्गलास्तेऽपि सूर्यलेश्या प्रतिघ्नन्ति, तैरपि चरमलेश्यासंस्पर्शितया चरमलेश्यायाः प्रतिहन्यमानत्वात् ॥ इतिश्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां पश्चमं प्राभूत समाप्तम् ॥ प्रत सूत्रांक [२६] दीप अनुक्रम [३६] तदेवमुक्तं पञ्चमं प्राभृतं, सम्पति पष्ठमारभ्यते, सस्य चायमर्थाधिकारः-'कथमोजःसंस्थितिराख्याता इति, ततस्तद्धिषयं प्रश्नसूत्रमाह ता कहं ते ओयसंठिती आहितातिवदेजा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णताओ, तत्थेगे ४ एवमाहंसु ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पजे, अण्णा अवेति, एगे एवमासु १, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सरियस्स ओया अण्णा उप्पजति अण्णा अवेति २, एतेणं अभिलावेणं णेतवा, ता अणुराइंदियमेव ता अणुपक्खमेव ता अणुमासमेव ता अणुउडुमेव ता अणुअयणमेव ता अणुसंवच्छरमेव ता अणुजुगमेव ता अणुवाससयमेव ता अणुवाससहस्समेव ता अणुवाससयसहस्समेव ता अणुपुषमेव ता अणुपुषसपमेव अणुपुषसहस्समेव ता अणुपुषसतसहस्समेव ता अणुपलितोवममेव ता अणुपलितोवमसतमेव ता अणुपलितोवमसहस्समेव ता अणुपलितोबमसयसहस्समेव ता अणुसागरोवममेव, ता अणुसागरोवमसतमेव ता अणुसागरोवमसहस्समेव ता अणुसागरोचमसयसहस्समेव एगे एवमाहंसु | अत्र पञ्चमं प्राभूतं परिसमाप्तं अथ षष्ठं प्राभृतं आरभ्यते ~ 162~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy