________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [४], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूर्यप्रज्ञप्तिवृत्तिः (मल०) ॥६९॥
सूत्रांक [२५]
दीप अनुक्रम
संठिय'त्ति चक्रस्य-रथाङ्गस्य यदर्द्धचक्रवाल-चक्रवालस्यार्द्ध तद्रूपं संस्थितं संस्थानं यस्याः सा तथा, अन्येषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाईसु चकद्धचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु'७,'एगे पुण'इत्यादि, एके पुनराहुः छत्राकारसंस्थिता चन्द्रसूर्यसंस्थितिःप्रज्ञप्ता, अत्रैवोपसंहारः 'एगे एवमासु'८'गेहसंठिय'ति गेहस्येव-वास्तुविद्योपनिबद्धस्य गृहस्पेव संस्थित--संस्थानं यस्याः सा तथा अपरेषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु गेहसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाईसु' ९,'गेहावणसंठिय'त्ति गृहयुक्त आप-1 णो गृहापणो-वास्तुविद्याप्रसिद्धस्तस्येव संस्थितः-संस्थानं यस्याः सा तथा अन्येषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमासु, गेहावणसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमासु' १०,'पासायसंठिय'त्ति प्रासादस्पेव संस्थानं | यस्याः सा तथाऽन्येषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु, पासायसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु' ११ 'गोपुरसंठिय'त्ति, गोपुरस्येव-पुरद्वारस्येव संस्थित-संस्थानं यस्याः सा तथाऽन्येषां मतेनाभिधा-13 तव्या, सा चैवम् -'एगे पुण एवमाहंसु गोपुरसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु' १२ 'पेच्छाघरसंठिया सि प्रेक्षागृहस्येव वास्तुविद्यामसिद्धस्य संस्थित-संस्थानं यस्याः सा तथा अपरेषां मतेनाभिधातच्या, तथथा-'एगे पुणY एवमाहंसु पिच्छाघरसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमासु' १३, वलभीसंठिय'त्ति बलभ्या श्व-गृहाणामाच्छादनस्येव संस्थित-संस्थानं यस्याः सा तथा अन्येषां मतेनाभिधातच्या, सा चैवम्-'एगे पुण एवमाईसु बउभीस-1 ठिया चंदिमसूरियसंठिई पन्नता, एगे एवमाहंसु' १४,'इम्मियतलसंठिय'त्ति हय-धनवतां गृहं तस्य तल-उपरितनो
[३५]]
॥ ६९॥
~143~